網路城邦
上一篇 回創作列表 下一篇   字體:
17-5中觀筆記- 陳述中觀正義
2023/12/20 22:21:32瀏覽42|回應0|推薦1

有我論的主張:

28「無明之所蔽,愛結之所縛,而於本作者,不即亦不異。」

avidyā-nivṛtas jantus tṛṣṇā-saṁyojanas ca yas |

sa bhoktā sa ca no kartur anyas na ca sa eva sas ||17.28||

[有我論主張]爲無明所覆蓋,又爲渴愛所繫縛者,他是[業果的]受者。他與作[業]者不相異,又與作[業]者不相即。

(梵語關鍵字)

nivṛta:mfn. surrounded, enclosed

tṛṣṇā :f. desire, avidity

bhoktā :enjoyer

29論主破:

「業不從緣生,不從非緣生,是故則無有,能起於業者。

na pratyaya-samutpannam na apratyaya-samutthitam|

asti yasmāt idam karma tasmāt kartā api na asti atas ||17.29||

[論主]因爲此業非緣生,也非非緣生, 所以[業的]作者也沒有。

(梵語關鍵字)

samutpanna together, arisen, produced, begotten by (ablative) or on (locative case), occurred, happened, taking place

samutthita: risen up together, risen, raised (as dust),

atas :from this or that cause or reason.

30無業無作者,何有業生果?若其無有果,何有受果者?」

karma cet na asti kartā ca kutas syāt karma-jam phalam |

asati atha phale bhoktā kuta eva bhaviṣyati ||17.30||

如果沒有業和作[業]者,業所生的果又從何有?是則,既然無果,[果報的]受者又將從何有?

(摘要)業沒有自性,因為業並不是從因緣而生,但業也不是從非緣而生,這個道理在《觀因緣品》,與《觀作與作者品》中已經駁斥,當業並不真實存在,所那麼業的造作者怎麼會存在呢?

(陳述此品正義)

31「如世尊神通,所作變化人,如是變化人,復變作化人。

yathā nirmitakaṁ śāstā nirmimīta [ṛddhi-saṁpadā] |

nirmitas nirmimīta anyam sa ca nirmitakas punar ||17.31||

正如世尊能以神通,幻現出幻化人那樣,這幻現的幻化人,又能幻現出別的[幻化人。

(梵語關鍵字)

nirmita:m. plural (with Buddhists) a class of deities

ṛddhi :f. magic

32如初變化人,是名為作者,變化人所作, 是則名為業。

tathā [nirmitaka-ākāras] kartā yat karma tat kṛtam |

tadyathā nirmitena anyas nirmitas nirmitas tathā ||17.32||

(摘要) 如是,作[業]者[就如]幻化人的模樣,所作的業則如下:有如另一幻化者爲幻化者所幻現那樣。

(梵語關鍵字)

ākāra:form, figure, shape, stature, appearance, external gesture or aspect of the body, expression of the face (as furnishing a clue to the disposition of mind)

33諸煩惱及業,作者及果報,皆如幻與夢,如炎亦如嚮。」

kleśās karmāṇi dehās ca kartāras ca phalāni ca |

gandharva-nagara-ākārā] [marīci-svapna-saṁnibhās] ||17.33||

種種煩惱、業、身、作者及果報, 就像蜃樓夢幻般的乾闥婆城。

(梵語關鍵字)

marīci :mf. a mirage

Kartāra:the doer

karmāṇi :about the deeds

kleśās :illusory pains and pleasures

(摘要)諸煩惱以及業,異熟之身心,諸業的作者補特伽羅,還有異熟之相續等等一切果報,並沒有本體實存;當顯現之時也猶如幻化、猶如陽焰、猶如睡夢中的現象,即使顯化的歷程,但自性畢竟了不可得!

(後記)完成第十七品的筆記後,感到梵語的功德力,透過梵語的解讀,比較明確原文的意義,雖然過程還是生澀耗時,但是參考梵語絕對是最好的方法之一!

( 心情隨筆心情日記 )
回應 推薦文章 列印 加入我的文摘
上一篇 回創作列表 下一篇

引用
引用網址:https://classic-blog.udn.com/article/trackback.jsp?uid=Liling214&aid=180179317