網路城邦
上一篇 回創作列表 下一篇   字體:
中觀筆記17-3(破除經部譬喻師的立論)
2023/12/12 00:21:20瀏覽33|回應0|推薦1

(破經部譬喻師心相續說--成立業果)

(舉例)

17-6如芽等相續,皆從種子生;從是而生果,離種無相續。

(梵語原文)

yas aṅkura-prabhṛtis bījāt saṁtānas abhipravartate |

tatas phalam ṛte bījāt sa ca na abhipravartate ||17.6||

(語譯)[外人說:]那始於芽的相續,來自種子現起, 由此[生]果˗離開種子,相續不現起。

(關鍵字)

*sāṃtāna: 相續derived or taken from the kalpa

abhipravartate:現起 arise

ṛte: excepting, besides, without, 遠離

17-7從種有相續,從相續有果;先種後有果,不斷亦不常。

(梵語原文)

bījāt ca yasmāt saṁtānas saṁtānāt ca phala-udbhavas |

bīja-pūrvam phalam tasmāt na ucchinnam na api śāśvatam ||17.7||

(語譯)因爲相續來自種子,果的產生來自相續, 種子在果之前,所以[種子]非斷也非常。

udbhava:產生 m. springing from, growing

śāśvata:恆常  constant, perpetual,

ucchinna: destroyed, lost斷失

17-8如是從初心,心法相續生;從是而有果,離心無相續。

yas tasmāt citta-saṁtānas cetasas abhipravartate |

tatas phalam ṛte cittāt sa ca na abhipravartate ||17.8||

(語譯)所以,那心的相續從心現起, 由此生果;離開心,心的相續不現起。

citta-saṁtānas(心相續)

abhipravartate(現起)

17-9從心有相續,從相續有果;先業後有果,不斷亦不常。」

cittāt ca yasmāt saṁtānas saṁtānāt ca phala-udbhavas|

[karma-pūrvam] phalam tasmāt na ucchinnam na api śāśvatam ||17.9||

(語譯)因爲相續來自心,果報的產生來自相續, 業力在果報之前,所以[業]非斷也非常。

(摘要)如同前面的比喻一樣,任何善惡的心相續,都是從心法等業中產生的,隨後又從此相續中產生苦樂的果報;如果不存在心法之類的業,心的相續也不可能產生。

(別立善業)

17-10能成福德者,是十白業道,二世五欲樂,即是白業報。

dharmasya sādhana-upāyās śuklās karma-pathā daśa |

phalam kāmaguṇās pañca dharmasya pretya ca iha ca ||17.10||

(語譯)成就[善]法的途徑,是十種善業道;善法的果報,是今生和來生的五種欲樂。

(摘要)從十白業道生,不殺、不盜、不邪婬、不妄語、不兩舌、不惡口、不無益語、不嫉、不恚、不邪見,成就善福德;身口意生如此果報,得今世與後世善樂。

7-11人能降伏心,利益於眾生,是名為慈善,二世果報種。

ātma-saṁyamakam cetas para-anugrāhakam ca yat |

maitram sa dharmas tat bījam phalasya pretya ca iha ca ||17.11||

(語譯)克己、利他與慈愛之心 是[善]法。它是今生和來生果報的種子。

saṁyamaka: 克制 restraint, check

anugrāhaka:利人favourable, kind, gracious

maitram: a friendly favor

(摘要)善者先自滅除惱怒他人的惡行,因此說降伏其心利益他人,不惱眾生,是名利益他,也稱為慈善福德,也稱為今世後世樂果種子。

(人有三毒,為惱他故生行。善者先自滅惡,是故說降伏其心利益他人。利益他者,行布施、持戒、忍辱等,不惱眾生,是名利益他,亦名慈善福德,亦名今世後世樂果種子。復次:)

(破)

17-12「若如汝分別,其過則甚多,是故汝所說,於義則不然。」

bahavas ca mahāntas ca doṣās syus yadi kalpanā |

syāt eṣā tena na eva eṣā kalpanā atra upapadyate ||17.12||

[另有人說]如果真有[你的]這一構想,就會有許多重大的過失。所以,這一構想於此不可能。

kalpanā :構思f. creating in the mind, feigning, assuming anything to be real

syāt:ind.  perhaps, perchance

upapadyate: is to be found

(摘要)如果按照對方的說法,而建立承認業果相續的觀點,就會有極大的過失和極多的過失;例如以穀子當譬喻,並不恰當,因為穀子有實質形體,可以見其相續;但是心及業,無法實質辨認,其生滅不住的特性,與種子的生滅並不一樣。所以龍樹菩薩點出譬喻師的論點,並不完全符應中觀正見,值得後人深入辨識。

(圖片:Forest)

( 心情隨筆心情日記 )
回應 推薦文章 列印 加入我的文摘
上一篇 回創作列表 下一篇

引用
引用網址:https://classic-blog.udn.com/article/trackback.jsp?uid=Liling214&aid=180149890