網路城邦
上一篇 回創作列表 下一篇   字體:
17-4正量部主張及中觀的破斥
2023/12/19 15:08:39瀏覽35|回應0|推薦1

(正量部主張)

17-13「今當復更說, 順業果報義,諸佛辟支佛,賢聖所稱歎。」

imām punar pravakṣyāmi kalpanām yā atra yojyate |

buddhais pratyekabuddhais ca śrāvakais ca anuvarṇitām39 ||17.13||

(反之,我(正量部)將說出的這一構想,於此為合理, 並爲諸佛、諸獨覺、諸聲聞所贊許。)

Pravaka:one who goes

yojyate :set to work, use, employ, apply

anuvarṇ:to mention, describe, recount ; to praise

17-14 不失法如券,業如負財物,此性則無記,分別有四種。

pattram yathā avipraṇāśas tathā ṛṇam iva karma ca |

catur-vidhas dhātutas sa prakṛtyā avyākṛtas ca sas

(不失法如債券,同樣地,業力有如債務;從界的角度看,不失法分成四種,其本性是[善、惡]無記。)

praṇāśa:disappearance, cessation, loss, destruction, death

ṛṇa: anything due, obligation, duty, debt

prakṛtyā :by material nature(本性)

avyākṛtas: of the unmanifest stage of nature(無記)

(摘要)不失壞法就像世間人借貸的債券,不失壞的業就像所借的債款,而業力的成熟如同收回欠款;這種不失壞法分屬於三界以及無漏界共四種,本身是無記法。

17-16見諦所不斷,但思惟所斷,以是不失法,諸業有果報。

prahāṇatas na praheyas bhāvanā-heya] eva vā|

tasmāt avipraṇāśena jāyate karmaṇām phalam ||17.15||

(它不因斷證而斷,[而是]由修行所斷除;因此,業的果報因不失法得以生起。)

bhāvanā :the moral of a fable

jāyate: arises

karmaṇām :of fruitive activities

(摘要)不失壞法屬於修斷[思惟所斷],所以即使斷除了見惑,也不能斷除前面所造之業的不失壞法。雖然業已經滅盡,但該業的不失壞法之相續卻不會毀滅。

17-17若見諦所斷,而業至相似,則得破業等,如是之過咎。

prahāṇatas praheyas syāt karmaṇas saṁkrameṇa vā

yadi doṣās prasajyeran tatra karma-vadha-ādayaḥ ||17.16||

(如果它因斷而斷除,或通過業的渡越而斷, 那就有業的破壞等[過失]會被導致。

krama:m. going, proceeding

(摘要)如果見道所斷,就能將不失法斷除,並可以毀滅業,前面所造業的不失壞法之相續也會毀滅。這樣一來,則見道者之業果就會滅失,沒有造作該業的人需要承受該業果,形成業也會失壞等等的種種過咎。

(諸行業)

17-17一切諸行業,相似不相似,一界初受身,爾時報獨生。

sarveṣām viṣabhāgānām sabhāgānām ca karmaṇām |

pratisaṁdhau [sa-dhātūnām] ekas utpadyate tu sas ||17.17||

(一切同界中的同類、不同類的業, 在結生時,惟有一個不失法得以生起。)

sabhāgā:mfn. common, universal

utpadyate :is generated

dhi:holding, having, possessing

(摘要)在欲界、色界以及無色界中,各有與該相似的業,以及不相似的善與不善之類的業,所產生不失壞法,在受身之時,就在投生的該界,最初升起受身,爾時就唯有某一種果報單獨生起。

17-18如是二種業,現世受果報,或言受報已,而業猶故在。

karmaṇas karmaṇas dṛṣṭe dharme utpadyate tu sas |

dviprakārasya sarvasya vipakve api ca tiṣṭhati ||17.18||

各個業的不失法--皆為兩類,得以在現世生起;它在果報成熟後仍然安住。

utpadyatei :s generated

dṛṣṭe :having been seen

prakāra:m. sort, kind, nature, class, species, way, mode, manner,

vipakva :mf(ā-)n. matured, ripe (as fruit)

(摘要)現世所受的一切果報,因有漏及無漏,或者善與不善的兩種思業與思已業,而產生的不失壞法。所有的不失壞法,異熟果現前之後,其自身卻不會毀滅,而是一如既往地安住,只是對業果的產生不起任何作用。

17-19若度果已滅,若死已而滅,於是中分別,有漏及無漏。

phala-vyatikramāt vā sa maraṇāt vā nirudhyate

[an-āsravam] [sa-āsravam] ca vibhāgaṁ tatra lakṣayet ||17.19||

不失法由於果位的渡越,或由於死亡而滅去;由此,區別可以顯現為無漏、有漏者。

vyatikrama:m. overstepping, transgressing

maraṇa:n. passing away, cessation (as of lightning or rain)

āsrava:m. distress, affliction, pain

vibhāga:m. division, separation, distinction, difference

(摘要)不失法會在果位度越以及死亡之時滅去。我們還應當了知,(不失壞法)分為互相觀待的有漏與無漏二者。

17-20雖空亦不斷,雖有亦不常,業果報不失,是名佛所說。

śūnyatā ca na ca ucchedas saṁsāras ca na śāśvatam |

karmaṇas avipraṇāśas ca dharmas buddhena deśitas ||17.20||

[正量部結語]有空性而無斷滅,有輪回而無恆常, 還有業的不失法,[此]即是佛所說法。

śāśvata:n. continuity, eternity

uccheda:m. cutting off or out

deśita : shown, directed, instructed

(摘要)業畢竟空,沒有自性,沒有法可斷,往來生死亦不常,法從顛倒起所以虛妄無實,沒有實性故非常。又因貪著顛倒不知實相所致,所以說業不失。

(業主破正量部:因業力無性)

21「諸業本不生,以無定性故;諸業亦不滅,以其不生故。

karma na utpadyate kasmāt nir-svabhāvam yatas tatas |

yasmāt ca tat anutpannam na tasmāt vipraṇaśyati ||17.21||

(梵語關鍵字)

ṇaś:being lost, perishing, disappearing

(摘要) 業(梵語:karma,巴利語:kamma)是佛法重要的概念,指個人的意圖和行為,會影響該個人的未來效果;眾生造作的業,所以有各種的果報,這是印度宗教文化普遍的觀念,但是「業」的自性本空,它沒有滅,因為本來無生。

22若業有性者,是則名為常,不作亦名業,常則不可作。

karma svabhāvatas cet syāt śāśvatam syāt asaṁśayam |

akṛtam ca bhavet karma kriyate na hi śāśvatam ||17.22||

如果業因自性而有,那它無疑會是恆常的, 也不會是所造的,恆常的[事物]不會被造作。

23若有不作業,不作而有罪,不斷於梵行,而有不淨過。

akṛta abhyāgama-bhayaṁ syāt karma akṛtakaṁ yadi |

abrahmacarya-vāsas ca doṣas tatra prasajyate ||17.23||

(如果業非造,則不作也遭遇[果報的]恐懼, 以及不住於梵行[卻有梵行果];那樣,[過失]就會被導致。)

(梵語關鍵字)

abhyāgama :m. encountering, striking, killing

akṛta :mf(ā-)n. undone, not committed

akṛtaka:not artificial

vāsa:m. state, situation, condition

sañjayati:to cause to attach or put or fix on

24是則破一切,世間語言法,作罪及作福,亦無有差別。

vyavahārā virudhyante sarve eva na saṁśayas |

puṇya-pāpa-kṛtām na eva pravibhāgas ca yujyate ||17.24||

(如是,世間一切言説毫問無疑被違反;作福作惡者的區別,變得不可能。)

(梵語關鍵字)

vyavahāra:m. usage, custom, wont, ordinary life, common practice

virudhyate: becomes contradictory

saṁśaya:m. uncertainty, irresolution, hesitation, doubt in or of

kṛtām :performed

pravibhāga:m. separation, division, distribution, classification

yuj:concentration of the mind

25若言業決定,而自有性者,受於果報已,而應更復受

tad-vipakva-vipākam ca punar eva vipakṣyati |

karma vyavasthitam yasmāt tasmāt svābhāvikam yadi ||17.25||

(業的已成熟的異熟,將會再次成熟[受報], 因爲如果業確立不變,就會因此而自有[並一再生果。)

(梵語關鍵字)

vyavasthita:placed, laid, put, stationed situated,

svābhāvika : belonging to or arising from ones own nature, natural, native, 

(破業因不實)

26若諸世間業,從於煩惱生,是煩惱非實,業當何有實?

karma kleśa-ātmakam ca idam te ca kleśā na tattvatas |

na cet te tattvatas kleśās karma syāt tattvatas katham ||17.26||

此業以煩惱爲本質,而諸煩惱並非真實;如果煩惱非真實,業[又]如何是真實?

27諸煩惱及業,是說身因緣;煩惱諸業空,何況於諸身。」

karma-kleśās ca dehānām pratyayās samudāhṛtās |

karma-kleśās ca te śūnyā yadi deheṣu kā kathā ||17.27||

業和諸煩惱被稱爲[果報]身的緣, 如果業和諸煩惱是空的話,如何說明諸[果報]身?

(梵語關鍵字)

udāhṛta:mfn. said, declared, illustrated

deha:m. person, individual

(摘要)如果世間的諸業是依煩惱而生,那麼煩惱如果不存在,有漏的業也不成立;作為因法的這些煩惱,是因緣起而生,其本性是空,業又怎麼可能真實存在呢?

( 心情隨筆心情日記 )
回應 推薦文章 列印 加入我的文摘
上一篇 回創作列表 下一篇

引用
引用網址:https://classic-blog.udn.com/article/trackback.jsp?uid=Liling214&aid=180174967