網路城邦
上一篇 回創作列表 下一篇   字體:
中觀筆記17-1(一切有部及相關)
2023/12/06 23:07:39瀏覽30|回應0|推薦1

中論觀業品第17-1(一切有部及相關)

(觀業-說一切有部立)

17-1「大聖說二業,思與從思生,是業別相中,種種分別說。

(梵文原典)

cetanā cetayitvā ca karma uktam parama-rṣiṇā |

tasya aneka-vidhas bhedas karmaṇas parikīrtitas ||17.1||

(語譯) [對方說]大聖曾宣說思[業]和思已業˗ 那業的種種差別[曾被]普遍解說過。

(摘要)一切有部說,佛陀大聖略說業有二種:一者思(cetanā)、二者從思生(cetayitvā),這二業如阿毘曇中廣說。

*cit /preceiving, seeing, noticing, observing, knowing, understanding,

*bheda/m. breaking open, disclosing, divulging, betrayal

*kīrti: mention, making mention of, speech,

17-2「佛所說思者,所謂意業是;所從思生者,即是身口業。

tatra yat cetanā iti uktam karma tat mānasam smṛtam |

cetayitvā ca yat tu uktam tat tu kāyika-vācikam ||17.2||

(語譯)這裡所謂的「思」(cetanā),是被傳承為意的業; 而所謂的「思已」(cetanā),是身體和語言的[業]。

(摘要)所謂的「思業」就是指意業;從思所生的業,就是身語二業,展開來就是三種業。

* tu: going or moving 

*kāyika: performed with the body

17-3身業及口業,作與無作業,如是四事中,亦善亦不善。

vāk aviratayas yās ca avijñapti-saṁjñitās |

avijñaptayas eva anyāḥ smṛtās viratayas tathā ||17.3||

(語譯) 口[業]、身[業]、各種不善無表相[業], 其餘各種善無表[業],都被如此傳承。

17-4從用生福德,罪生亦如是,及思為七法,能了諸業相。

paribhoga-anvayam puṇyam apuṇyam ca tathāvidham

cetanā ca iti sapta ete dharmāḥ karma-āñjanāḥ14 smṛtāḥ ||17.4||

(語譯) 隨果報的受用[而生]的福[業],以及如是[而生]的罪[業], 連同思[業],這七法被傳承為業的闡明。

anvaya: following, succession

tathāvidham:in this manner

(摘要)語業及身業,加上作與無作業,都可以劃分為善與不善兩類;從受用而產生福德,或從罪業而產生非福德;再加上思一共有七種業,就是我們所承許的業分別相。

論主答曰:

(觀業-破)

17-5「業住至受報,是業即為常;若滅即無業,云何生果報?」

tiṣṭhatiā pāka-kālāt cet karma tat nityatām iyāt|

niruddhaṁ cet niruddhaṁ sat kiṁ phalaṁ janayiṣyati ||17.5||

[論主] 業[力]如果安住至果報成熟,它就應會趨於永恒。

[業]如果已經滅去,既已滅去,又如何會產生果報?

tiṣṭhati:exists

i: going

kālāt: ind. ablative in the course of time

(摘要)業若存在不滅直到受果報,即為是執常,常就不應有變化,這是不成立的;如果業像種子被燒焦滅盡,業果也應該像苗芽一樣被滅盡,既然如此,業果又怎麼會產生呢?

( 心情隨筆心情日記 )
回應 推薦文章 列印 加入我的文摘
上一篇 回創作列表 下一篇

引用
引用網址:https://classic-blog.udn.com/article/trackback.jsp?uid=Liling214&aid=180134573