網路城邦
上一篇 回創作列表 下一篇   字體:
名詞、連音、動詞 練習
2024/03/09 10:33:54瀏覽14|回應0|推薦0

तत्किं मन्यसे शारिपुत्र केन कारणेन सा लोकधातुः सुखावतीत्युच्यते ?

tatkiṁ manyase śāriputra kena kāraṇena sā lokadhātuḥ sukhāvatītyucyate ?

tat kiṁ manyase śāriputra kena kāraṇena sā lokadhātus sukhāvatī iti ucyate ?

舍利弗啊!你是如何想的呢?什麼緣故那世界被說名是極樂呢?

 

tat:[代名詞] 第三人稱 tat

kiṁkim[疑問代名詞]什麼;如何,怎樣。(§.一字末的m,次字開頭為子音時,m)

manyase(動詞)man- 4 +ya (4種動詞,語基構成音ya)+se(2.sg.Ā.) 想,認為。man-ya-se man:思考,信,想像,推測。[漢譯]作念,作想,思意;思量;知;能解;觀。

śāriputra舍利弗m.sg.V.

kena kāraṇena何故 (adv.) I. (§.有原因、理由、動機的字,與代名詞一起使用,I. D. Ab. G. L. 常作副詞用。)

kāraṇaadj. 因,作因,因用,生因;作,能作;緣,因緣;所以

(k-ana)kāraṇa (§. kṛt-pratyaya)( §. r+母音+n+母音,nṇ)

第三人稱 tat f.sg.N.修飾sukhāvatī:極樂 f.sg.N. (§. tat如形容詞,性、數、格一致於它所修飾的名詞。)

lokadhātus世界 m.sg.N. (§.一字末的s,下一字的開頭是 k, kh, p, ph, ś, ṣ, s時,s變為)

sukhāvatī:極樂 f.sg.N.

iti「……」(引用符號)

ucyate(動詞) vac-ya-te ucyate (pass.) 3.sg.Ā.

vac-2 (2種動詞) [漢譯]說,作說,作言,告,告言,謂言,報言,告之言,言曰,白,啟,表,解說,解釋。

ucyate (被動)(pass) 被說。(3.sg.Ā.)

§.被動(.pass.)是在動詞的語根後附加ya作成,在語根開頭的va變成u。§. 被動只有為己(Ā.)語尾。﹞

Ity ucyate :名,說名

另外vac也作為3種動詞vac-3,為重複語根為他(P.)的動詞vivakti(於吠陀)

ity ucyateiti ucyate (§.一字末的i, ī,接著為異種類母音時 (i, ī以外的母音時)i, ī變為y)

 

 .

 .

 

तत्र खलु पुनः शारिपुत्र सुखावत्यां लोकधातौ नास्ति सत्त्वानां कायदुःखं न चित्तदुःखम्। अप्रमाणान्येव सुखकारणानि। तेन कारणेन सा लोकधातुः सुखावतीत्युच्यते |

 

tatra khalu punaḥ śāriputra sukhāvatyāṁ lokadhātau nāsti sattvānāṁ kāyaduḥkhaṁ na cittaduḥkham | apramāṇānyeva sukhakāraṇāni | tena kāraṇena sā lokadhātuḥ sukhāvatītyucyate |

tatra khalu punar śāriputra sukhāvatyāṁ lokadhātau na asti sattvānāṁ kāya-duḥkhaṁ na citta-duḥkham | apramāṇāni eva sukhakāraṇāni | tena kāraṇena sā lokadhātus sukhāvatī iti ucyate |

又,舍利弗啊,在極樂世界裏沒有諸眾生的身苦、沒有諸眾生的心苦,但有廣大無量的諸快樂,因此那世界被說名極樂。

 

 

tatra(tat L.) [漢譯] 其,此中,於中,於彼,於此,於此中,此處。

khaluindec. (不變化詞)事實上,確實;然而。實,確實,切實,完全,悉皆,如斯,恰巧。

punaradv. 又,然而

śāriputra舍利弗m.sg.V.

sukhāvatyāṁ(sukhāvatī) f.sg.L. 極樂語基多音節女性)

lokadhātaulokadhātus:世界 m.sg.L.

naadv.不,非,無

asti(as-2 .) 3.sg.P. 是;有,存在。(2種動詞)(第二類動詞) asas(強語基)-ti = asti

sattvānāṁ(sattva) (sat-tva) m.pl.G 眾生,有情。或n.pl.G. 有,存在。(§.一字末的m,其次字開頭為子音時,寫作ṃ)

(sat)as-2s(弱語基)+at(ppr.) = s+atsat

(tva)(§.名詞、代名詞、形容詞的語基後附加tva,作成表示狀態、性質的抽象名詞)

kāya-duḥkhaṁ(kāya-duḥkha) n.sg.Ac. 身體的苦。名詞性複合詞依主釋(屬格關係)(§.一字末的m,其次字開頭為子音時,寫作ṃ)

kāya m. 身,體,身體,軀;聚,眾。

duḥkha (duḥ-kha) (dus-kha) adj. 不愉快,艱難; n. 苦痛,艱難,悲慘,受苦;[漢譯] 苦,惱,苦惱,危苦,憂苦,患。

dus () + kha= duḥkha (§.一字末的s,下一字的開頭是 k, kh, p, ph, ś, ṣ, s時,s變為)

naadv.不,非,無

citta-duḥkham(citta-duḥkha) n.sg.Ac. 心識的苦。名詞性複合詞依主釋(屬格關係)(§.一字末的m,其次字開頭為子音時,寫作ṃ)

citta(citta) (cit-1ci-5) n. 心。

cit-ta (ppp.) = cittan. 識,心,意,心意,思,思識,籌量

ci-t-ta (ppp.) = cittan. 識,心,意,心意,思,思識,籌量

duḥkha (duḥ-kha) (dus-kha) adj. 不愉快,艱難; n. 苦痛,艱難,悲慘,受苦;[漢譯] 苦,惱,苦惱,危苦,憂苦,患。

dus () + kha= duḥkha (§.一字末的s,下一字的開頭是 k, kh, p, ph, ś, ṣ, s時,s變為)

apramāṇāni(a-pramāṇa) n.pl.Ac. 廣,廣大;無量,難量,不可度量,無有限量

pramāṇa(pra-mā-ana) n. 量,廣量,定量,限量,稱量,形量,分量,量數,限;規,分齊,判

mā-2:容受;量度

evaadv.強調語,放在所強調的語詞之後。在此強調apramāṇāni (廣大無量)

sukhakāraṇāni(sukha-k-ana)(sukha-kāraṇa) n.pl.Ac. 樂因,樂作因,樂作,樂能作,樂因緣。名詞性複合詞持業釋(形容詞關係)

sukhaadj.

kāraṇaadj. 因,作因,因用,生因;作,能作;緣,因緣;所以

(k-ana)kāraṇa (§.-ana [kṛt-pratyaya])( §. r+母音+n+母音,nṇ)

tena kāraṇena:是故,由是緣故。(I.)

kāraṇaadj. 因,作因,因用,生因;作,能作;緣,因緣;所以

lokadhātus(loka-dhātu) 世界 m.sg.N. (§.一字末的s,下一字的開頭是 k, kh, p, ph, ś, ṣ, s時,s變為)

loka(m.)世,世間,世界

dhātu(m.)界,身界,世界,大,根,性,種性。

sukhāvatī:極樂 f.sg.N.

iti ucyate:名,說名

iti「……」(引用符號)

ucyate(動詞) vac-ya-te ucyate (pass.) 3.sg.Ā.

vac-2 (2種動詞) [漢譯]說,作說,作言,告,告言,謂言,報言,告之言,言曰,白,啟,表,解說,解釋。

ucyate (被動)(pass) 被說。(3.sg.Ā.)

§.被動(.pass.)是在動詞的語根後附加ya作成,在語根開頭的va變成u。§. 被動只有為己(Ā.)語尾。﹞

Ity ucyate :名,說名

 .

 .

  

पुनरपरं शारिपुत्र सुखावती लोकधातुः सप्तभिर्वेदिकाभिः सप्तभिस्तालपङ्क्तिभिः किङ्किणीजालैश्च समलंकृता समन्ततोऽनुपतिक्षिप्ता चित्रा दर्शनीया चतुर्णां रत्नानाम्। तद्यथा सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य।

 

punaraparaṁ śāriputra sukhāvatī lokadhātuḥ saptabhirvedikābhiḥ saptabhistālapaṅktibhiḥ kiṅkiṇījālaiśca samalaṁkṛtā samantato’nupatikṣiptā citrā darśanīyā caturṇāṁ ratnānām | tadyathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya|

punar aparaṁ śāriputra sukhāvatī lokadhātus saptabhis vedikābhis saptabhis tālapaṅktibhis kiṅkiṇījālais ca samalaṁkṛtā samantatas anupati kṣiptā citrā darśanīyā caturṇāṁ ratnānām | tat yathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya|

 

又,舍利弗啊,極樂世界有諸七軒檻欄楯、諸七行列多羅樹、以及諸鈴鐸寶鈴羅網,莊校嚴飾周遍四面,隨散著種種眾所樂見的四珍寶,所謂金、銀、琉璃、水晶。

 

 

punar aparaṁadv. 又,復次

punaradv.

aparamadv. 接著,其次,將來,之後;加之,其他,再者。 aparaadj. 後,後後;西;餘;此;自;復(§.一字末的m,次字開頭為子音時,m)

śāriputra舍利弗m.sg.V.

sukhāvatī:極樂 f.sg.N.

lokadhātus(loka-dhātu) 世界 m.sg.N. (§.一字末的s,下一字的開頭是 k, kh, p, ph, ś, ṣ, s時,s變為)

loka(m.)世,世間,世界

dhātu(m.)界,身界,世界,大,根,性,種性。

saptabhis(saptan) 七,(數詞)7 pl.I. (§.數詞5~10只有複數變化,沒有性別的區分。)

(§.一字之末的is, us, ūs, ṛs, ṝs, es, os, ais等接在a, ā以外之母音後的s,後接有聲音時,s變成r)

vedikābhis(vedikā) 欄楯,軒檻,軒陛,欄杆,邊框,台,界 f.pl.I.

(§.一字末的s,下一字的開頭是 k, kh, p, ph, ś, ṣ, s時,s變為)

saptabhis(saptan) 七,(數詞)7 pl.I. (§.數詞5~10只有複數變化,沒有性別的區分。)

tālapaṅktibhis(tāla-paṅkti) 行樹,行列()多羅樹 f.pl.I. (§.一字末的s,下一字的開頭是 k, kh, p, ph, ś, ṣ, s時,s變為)

tāla(m.)多羅,多羅(),棕櫚,扇狀棕櫚。

paṅkti(f.)行,行列,行伍,排行,布列,安布;聚集;鬘

kiṅkiṇījālais(kiṅkiṇī-jāla) 鈴網,鈴鐸網,寶鈴羅網 n.pl.I.

kiṅkiṇī(f.),鈴羅

jāla(n.),羅網,網縵,罩羅,帳

caconj. 和;而且;又,且又

samalaṁkṛtā(sam-alaṁkṛta) (sam-alaṁ-kṛ-ta) 具,莊嚴,周匝莊嚴,校飾嚴整,莊校嚴飾,成就莊嚴 ppp.f.sg.N.

samantatas(sam-anta-tas) 普,遍,普遍,周圍,周遍,周匝,周迴,周繞,四面

(§. -tas 有從格之意,有時有位格之意)

sam-antaadj. 普,周,遍,普遍,周遍

anupati(anu-pat-1 -i) run after, go after, follow, to fly after ; 飛,隨。(§.-i [uṇādi-pratyaya])

kṣiptā(kṣip-6 -ta) 散,擲散;懸擲,擲置,射;發;to put or place anthing on or inscatter, fix or attach to. ppp..f.sg.N.

citrā(citra) adj.f.sg.N. 種種,雜類,雜飾,雜色,妙色,嚴飾

darśanīyā(dṛś-1 -anīya) 好看,堪看,所樂見,端正可觀,願樂欲見,可喜;人樂觀,人所樂見,眾人喜見,眾所樂見,見者歡喜;美,端正 [義務分詞] fpp.f.sg.N.

dṛś-1見,觀,觀察,觀見,得見;現

caturṇāṁ(catur) n.pl.G. ( §. r+n+母音,nṇ) (§.一字末的m,次字開頭為子音時,m)

ratnānām(ratna) 珍寶,寶,寶貝,如意寶 n.pl.G.

tadyathātat yathā (§.一字末的無聲音,受到其後的有聲音影響,變成有聲音td)

tat yathā:謂,如,如此,譬如,所謂

suvarṇasya(suvarṇa) 金,黃金 m./n. sg.G.

rūpyasya(rūpya) n.sg.G.

vaiḍūryasya(vaiḍūrya) 琉璃 n.sg.G.

sphaṭikasya(sphaṭika) 水晶,頗黎 n.sg.G.

 

 

(sukhāvatī lokadhātus) (saptabhis vedikābhis saptabhis tālapaṅktibhis kiṅkiṇījālais ca) (samalaṁkṛtā samantatas anupati kṣiptā citrā darśanīyā caturṇāṁ ratnānām)

(§. 過去被動分詞[ppp.]和名詞具格[I.]一起使用,代替普通動詞。[ppp.的用法])

(極樂世界) (諸七軒檻欄楯、諸七行列多羅樹、以及諸鈴鐸寶鈴羅網) (莊校嚴飾周遍四面,隨散著種種眾所樂見的四珍寶) =

(諸七軒檻欄楯、諸七行列多羅樹、以及諸鈴鐸寶鈴羅網) (莊校嚴飾周遍四面,隨散著種種眾所樂見的四珍寶) (極樂世界

( 知識學習語言 )
回應 列印 加入我的文摘
上一篇 回創作列表 下一篇

引用
引用網址:https://classic-blog.udn.com/article/trackback.jsp?uid=Prasada&aid=180379275