網路城邦
上一篇 回創作列表 下一篇   字體:
名詞變化(二) 練習
2024/02/12 22:51:03瀏覽39|回應0|推薦0

tatra khalu bhagavānāyuṣmantaṁ śāriputramāmantrayati sma-asti śāriputra paścime digbhāge ito buddhakṣetraṁ koṭiśatasahasraṁ buddhākṣetrāṇāmatikramya sukhāvatī nāma lokadhātuḥ |

世尊語長老舍利弗:「舍利弗啊!從此向西方越過十萬億佛世界,有名為極樂的世界。」

 .

tatra:其、此中、於此

khalu(indec)事實上,確實,然而。

bhagavān:世尊 m.sg.N.

āyuṣmantaṁ:具壽,長老 m.sg.Ac.

śāriputram:舍利弗 m.sg.Ac.

āmantrayati(動詞) 告言,告,白,白言,語,語言;呼,召,換 ā-mantra-ya-ti (3人稱單數為他3.sg.P.)ā-mantra-ya (名動詞)(擬名詞相主動詞)

sma-astisma(附帶)(indec)(enclitic)(後附)[=英文的ed](動詞) asti有,在。[as-2強語基:as] as-ti (3人稱單數為他3.sg.P.)

śāriputra:舍利弗m.sg.V.

paścimem.sg.L.

       paścima(adj.)西方的;後,最後,末後,最後末,末,後末,終;西,西方。

digbhāgem.sg.L. dik-bhāgadig-bhāga(m.)方角,方位。(漢譯)方,處,方處,方所。(§.字末的無聲音[k],後受到有聲音影響[bha],會變成有聲音[kg])

   diśdik(§.子音口蓋音在字最後時,變為k)  

   bhāga(m.)分,一分,少分,類,邊。

itoit-as (adv.) idamAb. (it-as) 從此。(§.一字末的as後接有聲子音時,變為o)

buddha-kṣetraṁ:佛土,佛世界,佛剎 n.sg.Ac.

koṭi-śata-sahasraṁ:千萬百千n.sg.Ac. koṭi-俱胝,千萬,億 śata- sahasra-

       koṭi-śata-sahasra 十萬億

buddhā-kṣetrāṇām:佛土,佛世界,佛剎 f.pl.Ac.[陰性字是因為極樂sukhāvatī (f.)而隨著成為陰性字] buddhā:佛(f.) [陰性字是因為極樂sukhāvatī(f.)而跟著成為陰性字]

atikramya(動詞) ati-kram-ya 出,超出,超過,出過,越。

sukhāvatī:極樂 f.sg.N.

nāma(adv.)名為   nāman(n.)(漢譯)名,名字,名號,名想,名相,名聲,名聞,假名

lokadhātuḥdhātu (m.)界,身界,世界,大,根,性,種性。

lokadhātus:世界 m.sg.N. (§.一字在一句子之末,此字末的s會變為ḥ)

 

--------------------------------------------------------------------------------------------

  

tatra amitāyurnāma tathāgato’rhan samyaksaṁbuddha etarhi tiṣṭhati dhriyate yāpayati, dharmaṁ ca deśayati

「那裏有名為無量壽的如來‧應供‧正等覺,今現在住持並且宣說教法。」

tatratat-tra = tasmin (第三人稱的代名詞,第3人稱單數為他) 在那裏 m.sg.L.

amitāyurnāma amitāyurnāma amitāyus-nāma:名為無量壽 (§.一字末的us, ūs,以及其他接在a, ā以外其他母音後的s,其後接有聲音時,s變成r )

tathāgato’rhantathāgato’rhan tathāgatas arhan :如來、應供 m.sg.N. (§.一字末的asa時,aso,而a消失以「[ava-graha]為記號)

   tathāgata(m.) 如來

   tathā(adv.)如,那樣

   ā-gata(m.) (gam-1) (ppp.)(過去被動分詞)

   gata(m.) (gam-1) (ppp.)(過去被動分詞)

   arhan:應供 arhat sg.N.

     arhat(arh-1) arh-a-at (ppr.)(現在分詞)(adj.)

samyak-saṁbuddhasamyak-saṁbuddhas samyak-saṁbuddha  正等覺;正等正覺;正遍知 (音譯) 三耶三佛;三藐三佛陀 (ppp.) m.sg.N. (因為後接etarhi ) (§.一字末的asa以外母音時,去掉s)

   samyak(adv.)正確地;完全地;(漢譯)正。

   saṁbuddha(m.) 覺者;(漢譯)等覺。

etarhi(adv.) 今,而今,今時,如今,今故,今世,於今時,於今世;現,今現。

tiṣṭhati(動詞) sthā-1 (不規則變化) tiṣṭhati (3人稱單數為他3.sg.P.) 止,立,坐,住;置,安住;現在。

dhriyate(動詞) dh-6 dh+ya (pass.)(被動) dhriyate (3人稱單數為己3.sg.Ā.) ()()持,住持,任持,護持。(§.被動[pass.]是在動詞語根後加ya而作成。在語根末的ri)

yāpayati (動詞) yā-2 (caus.)(使役) (3人稱單數為他3.sg.P.) 住,存養,存活;使出發,使行進。

dharmaṁ(漢譯) 法,正法,教法,是法;善法,實法,妙法,如法,法門。 m.sg.Ac.

ca:並且,和。

deśayati(動詞) diś-6 (caus.)(使役) (3人稱單數為他3.sg.P.) 宣說,演說,講宣,開示,教示。

tiṣṭhati dhriyate yāpayati:住

 

( 知識學習語言 )
回應 列印 加入我的文摘
上一篇 回創作列表 下一篇

引用
引用網址:https://classic-blog.udn.com/article/trackback.jsp?uid=Prasada&aid=180326374