網路城邦
字體:
訪客簿  我要留言 共有 13 則留言
☆ 本部落格訪客簿 歡迎你留言唷!
   

Prasāda
格主公告
歡迎來共同學習。
 
頁/共 2第一頁 上一頁 下一頁 最後一頁

Prasāda
等級:8
留言加入好友
2024/04/22 12:10

舍利弗啊!那佛世界被如此功德莊嚴。

एवंरूपैः शारिपुत्र बुद्धक्षेत्रगुणव्यूहैः समलंकृतं तद्बुद्धक्षेत्रम् |


Prasāda
等級:8
留言加入好友
2024/04/22 12:09

又,舍利弗啊!在極樂世界裏有很多七寶所作的大池,所謂金、銀、琉璃、水晶、赤珠、虎魄、瑪瑙七寶。八功德水湛然盈滿,平齊諸清涼池邊緣,能諸鴉鳥喝飲池水。金沙鋪列遍布池底。

पुनरपरं शारिपुत्र सुखावत्यां लोकधातौ सप्तरत्नमय्यः पुष्करिण्यः-तद्यथा सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य लोहितमुक्तस्य अश्मगर्भस्य मुसारगल्वस्य सप्तमस्य रत्नस्य। अष्टाङ्गोपेतवारिपरिपूर्णाः समतीर्थकाः काकपेया सुवर्णवालुकासंस्तृताः


Prasāda
等級:8
留言加入好友
2024/03/09 10:21

舍利弗啊!你是如何想的呢?什麼緣故那個世界被說名是極樂呢?

तत्किं मन्यसे शारिपुत्र केन कारणेन सा लोकधातुः सुखावतीत्युच्यते ?


Prasāda
等級:8
留言加入好友
2024/02/12 22:55

世尊語長老舍利弗:舍利弗啊!從此向西方越過十萬億佛世界,有名為極樂的世界。

तत्र खलु भगवानायुष्मन्तं शारिपुत्रमामन्त्रयति स्म-अस्ति शारिपुत्र पश्चिमे दिग्भागे इतो बुद्धक्षेत्रं कोटिशतसहस्रं बुद्धाक्षेत्राणामतिक्रम्य सुखावती नाम लोकधातुः।


Prasāda
等級:8
留言加入好友
2024/02/12 22:53

那裏有名為無量壽的如來‧應供‧正等覺,今現在住持並且宣說教法。

तत्र अमितायुर्नाम तथागतोऽर्हन् सम्यक्संबुद्ध एतर्हि तिष्ठति ध्रियते यापयति, धर्मं च देशयति


Prasāda
等級:8
留言加入好友
2024/02/04 09:34

又,舍利弗,在極樂世界裏,沒有諸眾生的身苦、沒有諸眾生的心苦,但有廣大無量的諸快樂,因此那世界被說名極樂。

तत्र खलु पुनः शारिपुत्र सुखावत्यां लोकधातौ नास्ति सत्त्वानां कायदुःखं न चित्तदुःखम्। अप्रमाणान्येव सुखकारणानि। तेन कारणेन सा लोकधातुः सुखावतीत्युच्यते |


Prasāda
等級:8
留言加入好友
2024/01/13 18:07

「又,舍利弗,極樂世界有諸七軒檻欄楯、諸七行列多羅樹,以及諸鈴鐸寶鈴羅網,莊校嚴飾周遍四面,隨散著種種眾所樂見的四珍寶,所謂金、銀、琉璃、水晶。」

पुनरपरं शारिपुत्र सुखावती लोकधातुः सप्तभिर्वेदिकाभिः सप्तभिस्तालपङ्क्तिभिः किङ्किणीजालैश्च समलंकृता समन्ततोऽनुपतिक्षिप्ता चित्रा दर्शनीया चतुर्णां रत्नानाम्। तद्यथा सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य।


Prasāda
等級:8
留言加入好友
2024/01/01 10:35

「阿彌陀佛這樣被稱呼說名:」

無量光 (男性)  अमितप्रभः  amita-prabhaḥ

無量光 (女性)  अमितप्रभा  amita-prabhā

無邊光  असमाप्तप्रभः  asamāpta-prabhaḥ


Prasāda
等級:8
留言加入好友
2024/01/01 10:31

無集光、無著光、無滯光、無染光、無鬪光

असंगतप्रभः  asaṃgata-prabhaḥ

炎光、頂光、先光、焰光  प्रभाशिखः  prabhā-śikhaḥ

捨光、棄光、無悋光  उत्सृष्टप्रभः  utsṛṣṭa-prabhaḥ

同天摩尼珠光  सदिव्यमणिप्रभः  sa-divya-maṇi-prabhaḥ

無瞋惱障礙無貪愛障礙光明光

अप्रतिहतरश्मिरागप्रभः  apratihata-raśmi-rāga-prabhaḥ


Prasāda
等級:8
留言加入好友
2024/01/01 10:28

王種光、王族光  राजनीयप्रभः  rājanīya-prabhaḥ

慈愛光、善愛光  प्रेमणीयप्रभः  premaṇīya-prabhaḥ

歡喜光、喜光  प्रमोदनीयप्रभः  pra-modanīya-prabhaḥ

至達光、發趣光  संगमनीयप्रभः  saṃgamanīya-prabhaḥ

淨行光、齋戒光  उपोषणीयप्रभः  upoṣaṇīya-prabhaḥ

繫光、固光、締光、定著光  निबन्धनीयप्रभः  nibandhanīya-prabhaḥ

極精進光、甚勇猛光  अतिवीर्यप्रभः  ati-vīrya-prabhaḥ

頁/共 2第一頁 上一頁 下一頁 最後一頁