![]() ![]() |
![]() |
文章數:30 |
![]() |
知識學習|語言 2025/04/04 18:20:11 |
एवं पश्चिमायां दिशि अमितायुर्नाम तथागतोऽमितस्कन्धो नाम तथागतोऽमितध्वजो नाम तथागतो महाप्रभो नाम तथागतो महारत्नकेतुर्नाम तथागतः शुद्धरश्मिप्रभो नाम तथागतः। एवंप्रमुखाः शारिपुत्र पश्चिमायां दिशि गङ्गानदीवालुकोपमा बुद्धा भगवन्तः स्वकस्वकानि बुद्धक्षेत्राणि जिह्वेन्द्रियेण संछादयित्वा निर्वेठनं कुर्वन्ति। प्रतीयथ यूयमिदमचिन्त्यगुणपरिकीर्तनं सर्वबुद्धपरिग्रहं नाम धर्मपर्यायम् |
evaṁ paścimāyāṁ diśi amitāyurnāma tathāgato’mitaskandho nāma tathāgato’mitadhvajo nāma tathāgato mahāprabho nāma tathāgato mahāratnaketurnāma tathāgataḥ śuddharaśmiprabho nāma tathāgataḥ | evaṁpramukhāḥ śāriputra paścimāyāṁ diśi gaṅgānadīvālukopamā buddhā bhagavantaḥ svakasvakāni buddhakṣetrāṇi jihvendriyeṇa saṁchādayitvā nirveṭhanaṁ kurvanti | pratīyatha yūyamidamacintyaguṇaparikīrtanaṁ sarvabuddhaparigrahaṁ nāma dharmaparyāyam | → evaṁ paścimāyām diśi amitāyus nāma tathāgatas amita-skandhas nāma tathāgatas amita-dhvajas nāma tathāgatas mahā-prabhas nāma tathāgatas mahā-ratna-ketus nāma tathāgatas śuddha-raśmi-prabhas nāma tathāgatas | evam pramukhās śāriputra paścimāyāṁ diśi gaṅgā-nadī-vāluka-upamās buddhās bhagavantas svaka-svakāni buddha-kṣetrāṇi jihvā-indriyeṇa saṁchādayitvā nirveṭhanam kurvanti | pratīyatha yūyam idam acintya-guṇa-parikīrtanam sarva-buddha-parigraham nāma dharma-paryāyam |
如是同樣在西方位,有名無量壽的如來、有名無量蘊的如來、有名無量幢的如來、有名大光明的如來、有名大寶相的如來、有名淨光明的如來,舍利弗啊!如是上首在西方位如恆河沙諸佛世尊,以舌根使覆蓋各各自佛世界作誠實言: 「你們要信受這名『稱揚讚歎不可思議功德』、『一切佛所攝受護持』的教法名門章句。」
evam:(adv.)如此地;同樣地;是,如是,如此;這等;唯然,亦爾。(§.一字末的m,次字開頭為子音時,m→ṃ。) paścimāyām diśi:f.sg.L. 在西方,在西 (paścimā-diśi) (f.) 西方,西。 paścimāyām-diśi﹝§.名詞性複合詞有財釋(作為形容詞以修飾其他名詞,性﹝m.n.f.﹞依其修飾的名詞而定)(為形容某一名詞的有財釋)﹞(§.複合詞雖全以語基作成,有時前語也有語尾變化) (§.一字末的m,次字開頭為子音時,m→ṃ。) paścimāyām:f.sg.L. (paścima)(adj.)後的;西方的;最後的;最近的;終的; [漢譯] 後,最後;末後,最為後,最後末,末,後末,終;西,西方;所作機捷; (m.)右手或右腕; (m.)(n.)右側;南。 diśi:f.sg.L.﹝子音語基﹞(diś):方向,方位; [漢譯] 方,方所,方隅,處所,地方所 amitāyus nāma tathāgatas ﹝§.名詞性複合詞有財釋﹞(nāma) n.sg.N. amitāyus:m.sg.N. (amita-āyus) (m.)(子音語基us語基) 無量壽﹝§.名詞性複合詞持業釋(形容詞關係)﹞ amita:ppp.無量的 [漢譯] 無量,無有量,無極,無盡。 āyus:(n.) 生命,壽命,長壽; [漢譯] 命,壽,壽命,壽量 nāma:(adv.)名為;(n.sg.N.) (nāman):(n.) [漢譯] 名,名字,名號,名想,名相,名聲,名聞,假名。 tathāgatas:m.sg.N. 如來 (tathā-āgata) (tathā-gata)﹝§.名詞性複合詞持業釋(副詞關係)﹞(§.字末as接有聲子音時,as→o) tathā:(adv.)如,那樣 ā-gata:(m.)來 (√gam-1) (ppp.) gata:(m.)去 (√gam-1) (ppp.) amita-skandhas nāma tathāgatas ﹝§.名詞性複合詞有財釋﹞(nāma) n.sg.N. amita-skandhas:m.sg.N. (amita-skandha) (m.) [漢譯] [佛名] 無量蘊﹝§.名詞性複合詞持業釋(形容詞關係)﹞(§.字末as接有聲子音時,as→o) amita:ppp. 無量的 [漢譯] 無量,無有量,無極,無盡。 skandhas:m.sg.N. (skandha)(m.)(吠陀)(華) 肩;(華)主幹出枝的部分,(樹的)幹;區分,部分;(風的)通路,道,領域(稀用);(論文的)節(稀用);量,集合,集合體(稀用) [漢譯] 莖;身,災;肩;胸;藏;聚;蘊;陰;陰聚;臂頭;娑健啚,娑揵圖 nāma:(adv.)名為;(n.sg.N.) (nāman):(n.) [漢譯] 名,名字,名號,名想,名相,名聲,名聞,假名。 tathāgatas:m.sg.N. 如來 (tathā-āgata) (tathā-gata)﹝§.名詞性複合詞持業釋(副詞關係)﹞(§.字末as接有聲子音時,as→o) tathā:(adv.)如,那樣 ā-gata:(m.)來 (√gam-1) (ppp.) gata:(m.)去 (√gam-1) (ppp.) amita-dhvajas nāma tathāgatas ﹝§.名詞性複合詞有財釋﹞(nāma) n.sg.N. amita-dhvajas:m.sg.N. (amita-dhvaja) (m.) [漢譯] [佛名] 無量幢﹝§.名詞性複合詞持業釋(形容詞關係)﹞(§.字末as接有聲子音時,as→o) amita:ppp. 無量的 [漢譯] 無量,無有量,無極,無盡。 dhvajas:m.sg.N. (dhvaja)(m.) 幢,旗,旌旗;記號,標識,象徵;(神格的)屬性;[漢譯] 幢,幢幡,幡,寶幢,幢相,表相,相,幢麾,旗 nāma:(adv.)名為;(n.sg.N.) (nāman):(n.) [漢譯] 名,名字,名號,名想,名相,名聲,名聞,假名。 tathāgatas:m.sg.N. 如來 (tathā-āgata) (tathā-gata)﹝§.名詞性複合詞持業釋(副詞關係)﹞(§.字末as接有聲子音時,as→o) tathā:(adv.)如,那樣 ā-gata:(m.)來 (√gam-1) (ppp.) gata:(m.)去 (√gam-1) (ppp.) mahā-prabhas nāma tathāgatas ﹝§.名詞性複合詞有財釋﹞(nāma) n.sg.N. mahā-prabhas:m.sg.N. 大光明﹝§.名詞性複合詞持業釋(形容詞關係)﹞(§.字末as接有聲子音時,as→o) mahā:(adj.)(mahat)[強語基mahānt (。─﹝合成語之前﹞)大部分常成mahā] [漢譯] 大,廣大,甚大,極光明,(§.作依主釋複合詞的前語及其他場合,有mahat之形,但在作持業釋、有財釋複合詞的前語時,變成mahā) prabhas:m.sg.N. (pra-bha) (m.) [漢譯] 光,常光,所放光明 prabhā:(pra-bhā) (f.)(閃耀),(常常 ─。﹝合成語之終﹞(形容詞)-a)像…耀眼、輝煌; [漢譯] 光,明,光明,光照,放光,熒,焰明,炎明 nāma:(adv.)名為;(n.sg.N.) (nāman):(n.) [漢譯] 名,名字,名號,名想,名相,名聲,名聞,假名。 tathāgatas:m.sg.N. 如來 (tathā-āgata) (tathā-gata)﹝§.名詞性複合詞持業釋(副詞關係)﹞(§.字末as接有聲子音時,as→o) tathā:(adv.)如,那樣 ā-gata:(m.)來 (√gam-1) (ppp.) gata:(m.)去 (√gam-1) (ppp.) mahā-ratna-ketus nāma tathāgatas ﹝§.名詞性複合詞有財釋﹞(nāma) n.sg.N. mahā-ratna-ketus:m.sg.N. (m.) [漢譯] [佛名] 大寶幢,大寶相,大寶勝 mahāratna-ketus:m.sg.N. (m.) [漢譯] [佛名] 大寶的幢,大寶的相,大寶的勝﹝§.名詞性複合詞持業釋(形容詞關係)﹞ mahā-ratnaketus::m.sg.N. (m.) [漢譯] [佛名] 大的寶幢,大的寶相,大的寶勝﹝§.名詞性複合詞持業釋(形容詞關係)﹞ mahā-ratna-ketus nāma tathāgatas ﹝§.名詞性複合詞有財釋﹞(nāma) n.sg.N. mahā:(adj.)(mahat)[強語基mahānt (。─﹝合成語之前﹞)大部分常成mahā] [漢譯] 大,廣大,甚大,極光明,(§.作依主釋複合詞的前語及其他場合,有mahat之形,但在作持業釋、有財釋複合詞的前語時,變成mahā) ratna-ketus:m.sg.N. (ratna-ketu)(m.) [佛名] [漢譯] [菩薩名] 寶幢,寶相,寶勝;[經名] 寶幢,寶炬,寶頂(經),寶髻(經) ratna:(n.)(吠陀):贈物,財產,富;(華文梵語)財寶,寶石,寶珠(特別是真珠),;[─。﹝合成語之終﹞的寶石=最上的或最勝的];磁石; [漢譯] 寶;珍寶,寶具,如意寶,(三)寶,希貴;勒那。 ketus:m.sg.N. (ketu)(m.) 光,光明,光輝,燈火;形,姿;標,同意的象徵,旗;指導者,主長;知識,判斷;流星,慧星;(複數)光線; [漢譯] 相;旗,幢;頂;髻;炬;慧星;計都星[九曜之一] (§.一字末的us, ūs,以及其他接在a, ā以外其他母音後的s,其後接有聲音時,s→r ) nāma:(adv.)名為;(n.sg.N.) (nāman):(n.) [漢譯] 名,名字,名號,名想,名相,名聲,名聞,假名。 tathāgatas:m.sg.N. 如來 (tathā-āgata) (tathā-gata)﹝§.名詞性複合詞持業釋(副詞關係)﹞(§.一字末的s,下一字的開頭是 k, kh, p, ph, ś, ṣ, s時,s變為ḥ。) tathā:(adv.)如,那樣 ā-gata:(m.)來 (√gam-1) (ppp.) gata:(m.)去 (√gam-1) (ppp.) śuddha-raśmi-prabhas nāma tathāgatas ﹝§.名詞性複合詞有財釋﹞(nāma) n.sg.N. śuddha-raśmi-prabhas:m.sg.N. (m.) [漢譯] [佛名] 淨光,放光 śuddharaśmi-prabhas:m.sg.N. (m.) [漢譯] 清淨光明的光﹝§.名詞性複合詞持業釋(形容詞關係)﹞ śuddha-raśmiprabhas:m.sg.N. (m.) [漢譯] [佛名] 清淨的光明光﹝§.名詞性複合詞持業釋(形容詞關係)﹞ śuddha:(ppp.) (√śudh+ta→śuddha) [漢譯] 淨,清淨,極清淨;鮮潔 √śudh +ta → śud+dha ﹝§.語根、語基最後的[有聲有氣音],後接{無聲音t, th},則[有聲有氣音]→[同種類無聲無氣音];{t, th} →{dh}﹞ √śudh-1:淨 raśmi:(m.) 細繩,帶子;纜繩,繩索;韁繩;皮鞭;光線,光;光輝 [漢譯] 絡繩,扯;光,光明,大光明,光燿,日光 prabhas:m.sg.N. (pra-bha) (m.) [漢譯] 光,常光,所放光明 prabhā:(pra-bhā) (f.)(閃耀),(常常 ─。﹝合成語之終﹞(形容詞)-a)像…耀眼、輝煌; [漢譯] 光,明,光明,光照,放光,熒,焰明,炎明 nāma:(adv.)名為;(n.sg.N.) (nāman):(n.) [漢譯] 名,名字,名號,名想,名相,名聲,名聞,假名。 tathāgatas:m.sg.N. 如來 (tathā-āgata) (tathā-gata)﹝§.名詞性複合詞持業釋(副詞關係)﹞(§.一字末的s,此字在句字末時,s→ḥ) tathā:(adv.)如,那樣 ā-gata:(m.)來 (√gam-1) (ppp.) gata:(m.)去 (√gam-1) (ppp.) evam:(adv.)如此地;同樣地;是,如是,如此;這等;唯然,亦爾。(§.一字末的m,次字開頭為子音時,m→ṃ。) pramukhās:(adj.)→m.pl.N. (pra-mukha)(adj.) ([Ac.]面向);最前的,主要的,主的,卓越; (一般是[─。﹝合成語之終﹞]) …作為最前者,[─。﹝合成語之終﹞]接著或連續,……等的;[漢譯] 首,上首,元首,將領 (§.修飾amitāyus, amita-skandhas, amita-dhvajas, mahā-prabhas, mahā-ratna-ketus, śuddha-raśmi-prabhas等諸如來)﹝§.名詞性複合詞持業釋(形容詞關係)﹞(§.一字末的s,下個字開頭為 k, kh,p,ph,ś,ṣ,s時,s變為ḥ) mukha:(n.) [漢譯] 口,口面,口門,口角;面,面門,面目,面部,顏,下顏,容;咽;門 śāriputra:m.sg.V. 舍利弗 paścimāyām diśi:f.sg.L. 在西方,在西 (paścimā-diśi) (f.) 西方,西。 paścimāyām-diśi﹝§.名詞性複合詞有財釋(作為形容詞以修飾其他名詞,性﹝m.n.f.﹞依其修飾的名詞而定)(為形容某一名詞的有財釋)﹞(§.複合詞雖全以語基作成,有時前語也有語尾變化) (§.一字末的m,次字開頭為子音時,m→ṃ。) paścimāyām:f.sg.L. (paścima)(adj.)後的;西方的;最後的;最近的;終的; [漢譯] 後,最後;末後,最為後,最後末,末,後末,終;西,西方;所作機捷; (m.)右手或右腕; (m.)(n.)右側;南。 diśi:f.sg.L.﹝子音語基﹞(diś):方向,方位; [漢譯] 方,方所,方隅,處所,地方所 gaṅgā-nadī-vālukā-upamās:(adj.)→m.pl.N. (gaṅgā-nadī-vālukā-upama) (adj.) 如 殑伽沙,如恆河沙 (§.形容詞修飾amitāyus, amita-skandhas, amita-dhvajas, mahā-prabhas, mahā-ratna-ketus, śuddha-raśmi-prabhas等諸如來,所以f.→m.) gaṅgānadīvālukā-upamās:(gaṅgānadīvālukā-upamā)(f.)→ (gaṅgānadīvālukā-upama) (m.) (§.修飾buddhās bhagavantas﹝m.pl.N.﹞)﹝§.名詞性複合詞有財釋﹞(作為形容詞以修飾其他名詞,性﹝m.n.f.﹞依其修飾的名詞而定)(為形容某一名詞的有財釋)﹞(§. 有財釋複合詞末的ā,常改作a,使其變成男性、中性) gaṅgā-nadī-vālukā:(f.) [漢譯] 恆沙 gaṅgānadī-vālukā:(f.) 恆河的沙 ﹝§.名詞性複合詞持業釋(形容詞關係)﹞ gaṅgā-nadī:(f.) [漢譯] 恆河﹝§.名詞性複合詞持業釋(形容詞關係)﹞ gaṅgā:(f.) [漢譯] 恆(河),殑伽,强伽,恆伽(河),恆迦(河),强伽(河); nadī:(f.) 流水,河 (女性擬人化);(文法)﹝按照nadī變化的女性語﹞ [漢譯] 河,浪,流,河流,江河,水,渠水,河水 vālukā:(f.) 砂 [漢譯] 沙 upama:(upa-ma)(adj.) [─。﹝合成語之終﹞] [漢譯] 如,猶,同,喻,猶如 upamā:(upa-mā) (f.) 比較;類似,相等;似像;譬喻; [漢譯] 譬,喻,譬喻,比喻,喻則,近譬喻;對比 buddhās:m.pl.N. (buddha) 佛陀;覺者;覺,覺悟,正覺,解,聰慧,已成佛,學者,明人,如來,佛如來,世尊。(√budh -ta) (ppp.) 。 √budh +ta → bhd+dha (§.語根、語基最後的[有聲有氣音],後接{無聲音t, th},則[有聲有氣音]→[同種類無聲無氣音];{t, th} →{dh}) √budh-1:覺,能知,了知;成,成佛。 bhagavantas:m.pl.N. (bhaga-vat) (子音語基)(強語基:vant) [漢譯] 世尊,有德,德成就;總攝眾德,出有,出有壞;如來,佛,世尊;薄伽梵,婆伽婆。(§.名詞、代名詞後加vat,表「所有」意味,二樣語基變化,強語基是vant ,使用於:陽性.sg./du./pl.的N.V.,及陽性.sg./du.的Ac.) (§.一字末的s,下個字開頭為 k, kh,p,ph,ś,ṣ,s時,s變為ḥ) bhaga:(m.) ﹝分與者:bhaj﹞太陽;配額,幸福,好運(吠陀為主);威嚴,壯麗(吠陀為主);(─。﹝合成語之終﹞) 才能,壯嚴,威嚴,卓越。√bhaj-1:分配,分,給與,贈與;[漢譯] 親近,能事,承事;恭敬,生恭敬;崇習,修習 svaka-svakāni:n.pl.N.V.Ac. (svaka-svaka) [漢譯] 各;各各;各別 svaka:(adj.) 自己的; [漢譯] 自; (m.)自己部族的人,親族,友人; (pl.)自己的人民,友人們; (n.)自己的物品,財產 [漢譯] 自事,輸迦 sva-ka:(sva) (adj.) [漢譯] 自;己;人;自己;各各;財寶。 sva-ka (§. -ka名詞、形容詞語基構成音﹝taddhita-pratyaya﹞) buddha-kṣetrāṇi:n.pl.N.V.Ac. (buddha-kṣetra) (n.) 佛土,佛世界,佛剎 ﹝§.名詞性複合詞持業釋(形容詞關係)﹞( §. r+母音+n+母音,n→ṇ) buddha:√budh-1:覺,正覺,如來,佛如來,佛 (ppp.) kṣetra:(n.) 土,地;國,國土;田,畝;世界;佛土,剎土 jihvā-indriyeṇa:n.sg.I. (jihvā-indriya)(n.) [漢譯] 舌,舌根 ﹝§.名詞性複合詞依主釋(具格關係)﹞( §. r+母音+y+母音+n+母音,n→ṇ) jihvā:(f.) 舌 indriya:(n.) [漢譯] 根,諸根;身;相;(n.) Indra神力;支配;偉大行為;活力,體力,精力;感官;感覺,感能 saṁchādayitvā:(caus.使役) (abs.連續體) (sam-√chad+aya+i-tvā)→ (saṁ-chād-ay-itvā) 使包裹,使遮蔽,使包圍,使籠罩,使被覆,使遮蓋; [漢譯] 覆,遮覆 (§. 使役動詞與第10種動詞作連續體時,以i代替語基aya最後的a:ayatvā→ayitvā) √chad-1:[漢譯] 掩,遮,蓋,覆,覆藏,遍覆 nirveṭhanam:n.sg.Ac. (nir-veṭhana) (n.) (俗語. nir-veṣṭana) [漢譯] 誠實言,誠諦言。 kurvanti:3.pl.P. 作 √kṛ-8作 (kuru-弱語基) kuru-anti→kurvanti (3.pl.P.) (§. 字末u,ū接異種類母音,u,ū→v) (§.一字末的m,次字開頭為子音時,m→ṃ。) pratīyatha:2.pl.P. (prati-√i-ya-tha) (直接pres.﹝現在﹞→imperative﹝命令﹞[用法少見]) 去;回;去會見,朝…去;接受進來;許可;確信(Ac.)成(Ac.);信(G.);信賴; [漢譯] 行;因,依,緣,為緣,至緣;知,計為,自謂為;信,信受 (○ prati-√i-ya-tha 因為此語尾-tha是為他(P.)語尾,所以不會是[被動](pass.)或[強調]。此字動詞語根√i是第4種動詞,語基構成音是ya。) √i-4:行;來;離,去;得除滅 (§. pratīyatha (v.)「汝等須信賴」。此語既不是梵語也不是巴利語,恰像是折衷二者的構造。從tha的語尾來看,它是直接法的現在、第二人稱、複數。語基pratīya的構造,與其說是接近梵語,倒不如說是與巴利語或其他Prākṛta語[俗語]更為相近。而且以直接法現在充當命令法,在梵語中很少使用,在巴利語等反而較多。﹝查自《新譯梵文佛典─金剛般若波羅蜜經》﹞) yūyam:2.pl.N. (第二人稱yuṣmat 的.pl.G.) 汝等 idam:n.sg.N.Ac. ([指示代名詞] idam的n.sg.N.Ac.) 這個 acintya-guṇa-parikīrtanam:n.sg.N.Ac.稱揚讚歎不可思議功德 acintyaguṇa-parikīrtanam:n.sg.N.Ac.稱揚讚歎不可思議功德﹝§.名詞性複合詞依主釋(對格關係)﹞ acintya-guṇa:不可思議的功德﹝§.名詞性複合詞持業釋(形容詞關係)﹞ acintya-guṇaparikīrtanam:n.sg.N.Ac.不可思議的稱揚讚歎功德﹝§.名詞性複合詞持業釋(形容詞關係)﹞ guṇa-parikīrtana:功德稱揚讚歎﹝§.名詞性複合詞依主釋(對格關係)﹞ acintya:(fpp.) (a-√cint-ya) 不被思考; [漢譯] 非心;難思,不思議,不可議,不可思議,不可思惟,不可思量,不應思議,難可思議,無所思惟。(n.) [漢譯][數名] 不可思,不可思議。 (§. 第十種動詞,其語根中有短母音在二個子音之前,是位置上的長母音,所以不變化) √cint-10 思考,熟慮 [漢譯] 思,思惟,思議,審諦思惟,思量 guṇa:(m.) 善性,德,功績,卓越;(─。﹝合成語之終﹞) …的多額或多量 [漢譯] 德,功德,福德,道德,威德;利,勝利,利益,功德,利益,功德勝利;實;美;仁篤;用;(音譯)求那。 parikīrtanam:n.sg.N.Ac. (pari-√kīrt-ana) 廣泛宣告;說明,提出,宣布;稱讚;明說,講,談,說明,呼喚,稱為;[漢譯] 唱;標;說,宣說;稱,稱念,稱讚,稱述名;歎,讚歎,稱揚讚歎 (§. +ana:名詞、形容詞語基構成音﹝kṛt-pratyaya﹞) (§.一字末的m,次字開頭為子音時,m→ṃ。) √kīrt-10 陳述,記載,說;命名;提出,宣布;背誦,講,談,說明;稱讚,讚揚; [漢譯] 讚 kīrtana:(n.) 陳述,記載,報告;枚舉;物語;記念碑,記念物; [漢譯] 名 sarva-buddha-parigraham:m.sg.Ac. 一切佛所攝受護持 sarvabuddha-parigraham:m.sg.Ac. 一切佛的攝受護持 ﹝§.名詞性複合詞依主釋(屬格關係)﹞ sarva-buddhaparigraham:m.sg.Ac. 一切的佛攝受護持 ﹝§.名詞性複合詞持業釋(形容詞關係)﹞ sarva-buddha:一切的佛 ﹝§.名詞性複合詞持業釋(形容詞關係)﹞ buddha-parigraha:佛的攝護受持 ﹝§.名詞性複合詞依主釋(屬格關係)﹞ sarva:(adj.) 一切;皆;諸;全,一切種;眾,普一切,遍一切;一切時處;薩哩嚩。 buddha:(ppp.) 覺,正覺,如來,佛如來,佛 (√budh-1) parigraham:m.sg.Ac. (pari-graha) 抱擁;包含; [漢譯] 攝,所攝,攝受,攝治,攝取,攝持,攝護,攝屬,所攝受,所攝持;受,可受,受持;護,守護,護持,護念,所守護;加被,饒益;取,有取,所取,取著;執,計執,偏計 (§.一字末的m,次字開頭為子音時,m→ṃ。) graha:(adj.) [─。﹝合成語之終﹞] 抓住,把持;獲得;認識 [漢譯] 執,執著,染著,取著;所魅 (√grah-a) (§. +a:名詞、形容詞語基構成音﹝kṛt-pratyaya﹞) √grah-9:抓住,掌握,拿取; [漢譯] 捉,攬,攝;受,攝受;持,受持,齎持,抱持;取,收取,撮取,搏取,照取,正照取;執,執著;得,獲得;扼;舉;稱;將;了,知,了知,了別;謂為,審觀;撝 nāma:(adv.)名為。 (nāman):(n.) [漢譯] 名,名字,名號,名想,名相,名聲,名聞,假名。 dharma-paryāyam:m.sg.Ac. (dharma-paryāya) [漢譯] 法門,法異名;經,經法;法數 ﹝§.名詞性複合詞依主釋(屬格關係)﹞ dharma:(m.) [漢譯] 法,正法,教法,是法;善法,實法,妙法,如法,法門;福,功德;性;達磨,達哩摩,達摩。 paryāya:(pary-āya) (m.) [漢譯] 門,異門;名門,句,章句;眾名,別名,別義,名之差別,名目;言說,經法;異,別異,差別,分別;數,重,更代,次第;緣,因緣;道理
. . .
प्रतीयथ यूयमिदमचिन्त्यगुणपरिकीर्तनं सर्वबुद्धपरिग्रहं नाम धर्मपर्यायम् |
pratīyatha yūyamidamacintyaguṇaparikīrtanaṁ sarvabuddhaparigrahaṁ nāma dharmaparyāyam | → pratīyatha yūyam idam acintya-guṇa-parikīrtanam sarva-buddha-parigraham nāma dharma-paryāyam |
「你們要信受這名『稱揚讚歎不可思議功德』、『一切佛所攝受護持』的教法名門章句。」
pratīyatha:2.pl.P. (prati-√i-ya-tha) (直接pres.﹝現在﹞→imperative﹝命令﹞[用法少見]) 去;回;去會見,朝…去;接受進來;許可;確信(Ac.)成(Ac.);信(G.);信賴; [漢譯] 行;因,依,緣,為緣,至緣;知,計為,自謂為;信,信受 (○ prati-√i-ya-tha 因為此語尾-tha是為他(P.)語尾,所以不會是[被動](pass.)或[強調]。此字動詞語根√i是第4種動詞,語基構成音是ya。) √i-4:行;來;離,去;得除滅 (§. pratīyatha (v.)「汝等須信賴」。此語既不是梵語也不是巴利語,恰像是折衷二者的構造。從tha的語尾來看,它是直接法的現在、第二人稱、複數。語基pratīya的構造,與其說是接近梵語,倒不如說是與巴利語或其他Prākṛta語[俗語]更為相近。而且以直接法現在充當命令法,在梵語中很少使用,在巴利語等反而較多。﹝查自《新譯梵文佛典─金剛般若波羅蜜經》﹞) yūyam:2.pl.N. (第二人稱yuṣmat 的.pl.G.) 汝等 idam:n.sg.N.Ac. ([指示代名詞] idam的n.sg.N.Ac.) 這個 acintya-guṇa-parikīrtanam:n.sg.N.Ac.稱揚讚歎不可思議功德 acintyaguṇa-parikīrtanam:n.sg.N.Ac.稱揚讚歎不可思議功德﹝§.名詞性複合詞依主釋(對格關係)﹞ acintya-guṇa:不可思議的功德﹝§.名詞性複合詞持業釋(形容詞關係)﹞ acintya-guṇaparikīrtanam:n.sg.N.Ac.不可思議的稱揚讚歎功德﹝§.名詞性複合詞持業釋(形容詞關係)﹞ guṇa-parikīrtana:功德稱揚讚歎﹝§.名詞性複合詞依主釋(對格關係)﹞ acintya:(fpp.) (a-√cint-ya) 不被思考; [漢譯] 非心;難思,不思議,不可議,不可思議,不可思惟,不可思量,不應思議,難可思議,無所思惟。(n.) [漢譯][數名] 不可思,不可思議。 (§. 第十種動詞,其語根中有短母音在二個子音之前,是位置上的長母音,所以不變化) √cint-10 思考,熟慮 [漢譯] 思,思惟,思議,審諦思惟,思量 guṇa:(m.) 善性,德,功績,卓越;(─。﹝合成語之終﹞) …的多額或多量 [漢譯] 德,功德,福德,道德,威德;利,勝利,利益,功德,利益,功德勝利;實;美;仁篤;用;(音譯)求那。 parikīrtanam:n.sg.N.Ac. (pari-√kīrt-ana) 廣泛宣告;說明,提出,宣布;稱讚;明說,講,談,說明,呼喚,稱為;[漢譯] 唱;標;說,宣說;稱,稱念,稱讚,稱述名;歎,讚歎,稱揚讚歎 (§. +ana:名詞、形容詞語基構成音﹝kṛt-pratyaya﹞) (§.一字末的m,次字開頭為子音時,m→ṃ。) √kīrt-10 陳述,記載,說;命名;提出,宣布;背誦,講,談,說明;稱讚,讚揚; [漢譯] 讚 kīrtana:(n.) 陳述,記載,報告;枚舉;物語;記念碑,記念物; [漢譯] 名 sarva-buddha-parigraham:m.sg.Ac. 一切佛所攝受護持 sarvabuddha-parigraham:m.sg.Ac. 一切佛的攝受護持 ﹝§.名詞性複合詞依主釋(屬格關係)﹞ sarva-buddhaparigraham:m.sg.Ac. 一切的佛攝受護持 ﹝§.名詞性複合詞持業釋(形容詞關係)﹞ sarva-buddha:一切的佛 ﹝§.名詞性複合詞持業釋(形容詞關係)﹞ buddha-parigraha:佛的攝護受持 ﹝§.名詞性複合詞依主釋(屬格關係)﹞ sarva:(adj.) 一切;皆;諸;全,一切種;眾,普一切,遍一切;一切時處;薩哩嚩。 buddha:(ppp.) 覺,正覺,如來,佛如來,佛 (√budh-1) parigraham:m.sg.Ac. (pari-graha) 抱擁;包含; [漢譯] 攝,所攝,攝受,攝治,攝取,攝持,攝護,攝屬,所攝受,所攝持;受,可受,受持;護,守護,護持,護念,所守護;加被,饒益;取,有取,所取,取著;執,計執,偏計 (§.一字末的m,次字開頭為子音時,m→ṃ。) graha:(adj.) [─。﹝合成語之終﹞] 抓住,把持;獲得;認識 [漢譯] 執,執著,染著,取著;所魅 (√grah-a) (§. +a:名詞、形容詞語基構成音﹝kṛt-pratyaya﹞) √grah-9:抓住,掌握,拿取; [漢譯] 捉,攬,攝;受,攝受;持,受持,齎持,抱持;取,收取,撮取,搏取,照取,正照取;執,執著;得,獲得;扼;舉;稱;將;了,知,了知,了別;謂為,審觀;撝 nāma:(adv.)名為。 (nāman):(n.) [漢譯] 名,名字,名號,名想,名相,名聲,名聞,假名。 dharma-paryāyam:m.sg.Ac. (dharma-paryāya) [漢譯] 法門,法異名;經,經法;法數 ﹝§.名詞性複合詞依主釋(屬格關係)﹞ dharma:(m.) [漢譯] 法,正法,教法,是法;善法,實法,妙法,如法,法門;福,功德;性;達磨,達哩摩,達摩。 paryāya:(pary-āya) (m.) [漢譯] 門,異門;名門,句,章句;眾名,別名,別義,名之差別,名目;言說,經法;異,別異,差別,分別;數,重,更代,次第;緣,因緣;道理 (○此梵本經文pratīyatha yūyam idam acintya-guṇa-parikīrtanam sarva-buddha-parigraham nāma dharma-paryāyam「你們要信受這名『稱揚讚歎不可思議功德』、『一切佛所攝受護持』的教法名門章句。」在西方位如恆河沙諸佛世尊,重複兩次。﹝上方位如恆河沙諸佛世尊,也重複兩次﹞)
. . . .
एवमुत्तरायां दिशि महार्चिःस्कन्धो नाम तथागतो वैश्वानरनिर्घोषो नाम तथागतो दुन्दुभिस्वरनिर्घोषो नाम तथागतो दुष्प्रधर्षो नाम तथागतः आदित्यसंभवो नाम तथागतो जलेनिप्रभो नाम तथागतः प्रभाकरो नाम तथागतः। एवंप्रमुखाः शारिपुत्र उत्तरायां दिशि गङ्गानदीवालुकोपमा बुद्धा भगवन्तः स्वकस्वकानि बुद्धक्षेत्राणि जिह्वेन्द्रियेण संछादयित्वा निर्वेठनं कुर्वन्ति।
evamuttarāyāṁ diśi mahārciḥskandho nāma tathāgato vaiśvānaranirghoṣo nāma tathāgato dundubhisvaranirghoṣo nāma tathāgato duṣpradharṣo nāma tathāgataḥ ādityasaṁbhavo nāma tathāgato jaleniprabho nāma tathāgataḥ prabhākaro nāma tathāgataḥ | evaṁpramukhāḥ śāriputra uttarāyāṁ diśi gaṅgānadīvālukopamā buddhā bhagavantaḥ svakasvakāni buddhakṣetrāṇi jihvendriyeṇa saṁchādayitvā nirveṭhanaṁ kurvanti → evam uttarāyām diśi mahā-arcis-skandhas nāma tathāgatas vaiśvā-nara-nirghoṣas nāma tathāgatas dundubhisvara-nirghoṣas nāma tathāgatas duṣ-pradharṣas nāma tathāgatas āditya-saṁbhavas nāma tathāgatas jaleni-prabhas nāma tathāgatas prabhākaras nāma tathāgatas | evam pramukhās śāriputra uttarāyām diśi gaṅgā-nadī-vāluka-upamā buddhā bhagavantas svaka-svakāni buddha-kṣetrāṇi jihva-indriyeṇa saṁchādayitvā nirveṭhanam kurvanti
如是同樣在北方位,有名大光雲的如來、有名普靈音的如來、有名妙鼓音的如來、有名難沮壞的如來、有名日作生的如來、有名網縵光的如來、有名光明行相如來,舍利弗啊!如是上首在北方位如恆河沙諸佛世尊,以舌根使覆蓋各各自佛世界作誠實言:
evam:(adv.)如此地;同樣地;是,如是,如此;這等;唯然,亦爾。(§.一字末的m,次字開頭為子音時,m→ṃ。) uttarāyām diśi:f.sg.L. 在北方,在北 (uttara-diśi) (f.) 北方,北。 uttarāyām-diśi﹝§.名詞性複合詞有財釋(作為形容詞以修飾其他名詞,性﹝m.n.f.﹞依其修飾的名詞而定)(為形容某一名詞的有財釋)﹞(§.複合詞雖全以語基作成,有時前語也有語尾變化) (§.一字末的m,次字開頭為子音時,m→ṃ。) uttarāyām:f.sg.L. (uttara)(adj.) 更好,更高,更優;(從格)較後;左;北;(從格)…的北方;後方;以後;後者;未來;更出色;更興盛;勝利; [漢譯] 上,勝,勝上;次,後,更;過,出,可出,超出,渡,可度;北,北方。 diśi:f.sg.L.﹝子音語基﹞(diś):方向,方位; [漢譯] 方,方所,方隅,處所,地方所 mahā-arcis-skandhas:m.sg.N. 大焰肩(§.字末as接有聲子音時,as→o) mahārcis-skandhas:m.sg.N. 大焰的聚﹝§.名詞性複合詞持業釋(形容詞關係)﹞ mahā-arciḥskandhas:m.sg.N. 大的焰聚﹝§.名詞性複合詞持業釋(形容詞關係)﹞ mahā-arcis-skandhas nāma tathāgatas ﹝§.名詞性複合詞有財釋﹞(nāma) n.sg.N. mahā:(adj.)(mahat)[強語基mahānt (。─﹝合成語之前﹞)大部分常成mahā] [漢譯] 大,廣大,甚大,極光明,(§.作依主釋複合詞的前語及其他場合,有mahat之形,但在作持業釋、有財釋複合詞的前語時,變成mahā) arcis:(n.) [(華)或(f.)] 光線,焰 [漢譯] 光,光明,炎,焰,燄,火光,火焰,焰熾,陽焰,光焰,光明焰;燈 arci:(m.)光線,焰 [漢譯] 炎,焰 arci-skandha:(m.) [漢譯] 種種光,大光雲 skandhas:m.sg.N. (skandha)(m.)(吠陀)(華) 肩;(華)主幹出枝的部分,(樹的)幹;區分,部分;(風的)通路,道,領域(稀用);(論文的)節(稀用);量,集合,集合體(稀用) [漢譯] 莖;身,災;肩;胸;藏;聚;蘊;陰;陰聚;臂頭;娑健啚,娑揵圖 nāma:(adv.)名為;(n.sg.N.) (nāman):(n.) [漢譯] 名,名字,名號,名想,名相,名聲,名聞,假名。 tathāgatas:m.sg.N. 如來 (tathā-āgata) (tathā-gata)﹝§.名詞性複合詞持業釋(副詞關係)﹞(§.字末as接有聲子音時,as→o) tathā:(adv.)如,那樣 ā-gata:(m.)來 (√gam-1) (ppp.) gata:(m.)去 (√gam-1) (ppp.) vaiśvā-nara-nirghoṣas nāma tathāgatas ﹝§.名詞性複合詞有財釋﹞(nāma) n.sg.N. vaiśvā-nara-nirghoṣas:m.sg.N. 普靈音聲 vaiśvānara-nirghoṣas:m.sg.N. 普靈的音聲﹝§.名詞性複合詞持業釋(形容詞關係)﹞ vaiśvā-naranirghoṣas:m.sg.N. 普遍的靈音﹝§.名詞性複合詞持業釋(形容詞關係)﹞ vaiśvā-nara:(adj.) 屬於所有的人;普遍的;於到處住或被禮拜;眾所周知的(Agni,﹝阿耆尼﹞祭祀)(吠陀)(華文梵語);由所有的每個人組成,已全員出席(吠陀).(m.)Agni﹝阿耆尼﹞的一形態;太陽,太陽之光(吠陀);由粗身的集合被限制的普遍智(Vedānta﹝吠檀多﹞哲學);[人名]。[漢譯] 火隅,(火)。﹝§.名詞性複合詞持業釋(形容詞關係)﹞ (vaiśvā):(viśva-a)→vaiśvā (§. +a:名詞、形容詞語基構成音﹝taddhita-pratyaya﹞,語基中的母音通常複重音化) (§. 複合詞全以語基作成) viśva:(adj.) 每個人的,一切的,全部的,全體的(《梵書》。然而之後sarva被使用);傳播、擴散、普及於一切,或包含、含有一切(viṣṇu,靈魂,智)(m.)所有的人;由個量所被限制的智(在Vedānta﹝吠檀多﹞中);[某王的名]. viśve devāḥ 全部的眾神;特殊的一群眾神,一切神; (n.)一切,宇宙,世界; [漢譯] 諸 nara:(m.)人;男人;人物;夫;勇士;原人即宇宙的靈;(與Nārayaṇa﹝那羅延﹞一起同為Dharma﹝達磨﹞之子,為Viṣṇu﹝毗濕奴﹞神的權化,Nara﹝那羅﹞=Arjuna﹝阿周那﹞,Nārayaṇa﹝那羅延﹞=Kṛṣṇa﹝奎師那﹞);[人名];(文法)人稱,人稱語尾;(複數)眾人,人類,人民;[一種神話的存在]; [漢譯] 人,男 nirghoṣas:m.sg.N. (nis-ghoṣa) (m.) 音,音響,噪音; [漢譯] 音,聲,音聲,妙音,響 (§.一字末的is, īs,以及其他接在a, ā以外其他母音後的s,其後接有聲音時,s→r ) nis:(adv.)向外,向前(吠陀).[與動詞作結合](從格)從…向外,去 [名詞的接頭詞](1)[作為前置詞] 從…;(2)[作為否定的] 非…,缺…,不…,無…;(3)[加強接續之語] 完全;[漢譯] 無,無有,離,不 ghoṣa:(m.) 喧囂,噪音;雷音;叫聲,吶喊;(波的)怒吼;(動物的)鳴聲,吠聲;音,響;謠言;宣言;牧人的聚集處;牧人 [漢譯] 音,聲,響,音聲,音響,妙音,妙聲;吼;語;樂 nāma:(adv.)名為;(n.sg.N.) (nāman):(n.) [漢譯] 名,名字,名號,名想,名相,名聲,名聞,假名。 tathāgatas:m.sg.N. 如來 (tathā-āgata) (tathā-gata)﹝§.名詞性複合詞持業釋(副詞關係)﹞(§.字末as接有聲子音時,as→o) tathā:(adv.)如,那樣 ā-gata:(m.)來 (√gam-1) (ppp.) gata:(m.)去 (√gam-1) (ppp.) dundubhiṣvara-nirghoṣas nāma tathāgatas ﹝§.名詞性複合詞有財釋﹞(nāma) n.sg.N. dundubhi-svara-nirghoṣas:m.sg.N. 天鼓音聲 dundubhisvara-nirghoṣas:m.sg.N. 天鼓音的聲﹝§.名詞性複合詞持業釋(形容詞關係)﹞ dundubhi-svaranirghoṣas:m.sg.N. 天鼓的音聲﹝§.名詞性複合詞持業釋(形容詞關係)﹞ dundubhiṣvara:(dundubhi-svara) (m.) [人名];[漢譯] (天)鼓音;微妙聲,妙聲;(adj.) [漢譯] 鼓音,如天鼓音,如振鼓,如震鼓音 ﹝§.名詞性複合詞持業釋(形容詞關係)﹞﹝§.名詞性複合詞依主釋(具格、從格、屬格關係)﹞ dundubhi:(m.)(f.) 太鼓,罐鼓;[漢譯] 鼓;大鼓;天鼓 svara:(m.)(吠陀.),(華文梵語) 音,鼓,噪音;(華文梵語)聲;音調;音樂的音;母音;[漢譯] 音;聲;言,語;音聲;音詞;音韻;發聲;言音;言語 (√svar-a) (§. +a:名詞、形容詞語基構成音﹝taddhita-pratyaya﹞) (√svar-1) 發出聲音,音聲響徹 nāma:(adv.)名為;(n.sg.N.) (nāman):(n.) [漢譯] 名,名字,名號,名想,名相,名聲,名聞,假名。 tathāgatas:m.sg.N. 如來 (tathā-āgata) (tathā-gata)﹝§.名詞性複合詞持業釋(副詞關係)﹞(§.字末as接有聲子音時,as→o) tathā:(adv.)如,那樣 ā-gata:(m.)來 (√gam-1) (ppp.) gata:(m.)去 (√gam-1) (ppp.) duṣ-pradharṣas nāma tathāgatas ﹝§.名詞性複合詞有財釋﹞(nāma) n.sg.N. duṣ-pradharṣas:m.sg.N. 難沮壞,難破壞﹝§.名詞性複合詞持業釋(副詞關係)﹞ duṣ:(不變化詞)[=dus-] 惡,難,困難,無…,不…,離…[反對,否定,別離等之意] pradharṣas:m.sg.N.(pra-dharṣa)(m.)攻擊(─。﹝合成語之終﹞);[漢譯] 侵,勝 dharṣa:(m.)勇敢無畏,妄自尊大,傲慢自大;性情急躁;粗魯蠻橫;[漢譯] 破壞 nāma:(adv.)名為;(n.sg.N.) (nāman):(n.) [漢譯] 名,名字,名號,名想,名相,名聲,名聞,假名。 tathāgatas:m.sg.N. 如來 (tathā-āgata) (tathā-gata)﹝§.名詞性複合詞持業釋(副詞關係)﹞(§.字末as接有聲子音時,as→o) tathā:(adv.)如,那樣 ā-gata:(m.)來 (√gam-1) (ppp.) gata:(m.)去 (√gam-1) (ppp.) āditya-saṁbhavas nāma tathāgatas ﹝§.名詞性複合詞有財釋﹞(nāma) n.sg.N. āditya-saṁbhavas:m.sg.N. 太陽生成,日作生 ﹝§.名詞性複合詞依主釋(對格、具格、與格、從格、屬格、位格關係)﹞ āditya:(adj.)屬於Aditi,源於Aditi,(m.) Aditi的兒子;太陽神,太陽 [漢譯] 日,(複數.) [一群神的名,最初七神或八神,後來十二神];[月宿名] aditi:(adj.)無限的 (f.)無限;[人名],[諸神之母名] saṁbhavas:m.sg.N. (sam-bhava)(吠陀)(華文梵語) 產生,出生,起原,根源(普通的意思); [漢譯] 生;成;生成;有;集;本,所因;出;起;合,因;合生,出現;出生;所生;種,興;容受;受生,容有,得有,容可得;串習,數習 (§.字末的m +次字開頭子音時,m→ṃ) nāma:(adv.)名為;(n.sg.N.) (nāman):(n.) [漢譯] 名,名字,名號,名想,名相,名聲,名聞,假名。 tathāgatas:m.sg.N. 如來 (tathā-āgata) (tathā-gata)﹝§.名詞性複合詞持業釋(副詞關係)﹞(§.字末as接有聲子音時,as→o) tathā:(adv.)如,那樣 ā-gata:(m.)來 (√gam-1) (ppp.) gata:(m.)去 (√gam-1) (ppp.) jaleni-prabhas nāma tathāgatas ﹝§.名詞性複合詞有財釋﹞(nāma) n.sg.N. jaleni-prabhas:m.sg.N. (jaleni-prabha)(m.) [漢譯] [佛名] 網明,光網(§.大概是jālinīprbha之誤。﹝《新譯梵文佛典─金剛般若波羅蜜經》﹞)﹝§.名詞性複合詞持業釋(形容詞關係)、 (同位格關係)﹞ jaleni-prabhaḥ:जलेनिप्रभः jālinī-prbhaḥ:जालिनीप्रभः jala:(n.) 水 (○.若作jale-niprabhas 水中放光明﹝依主釋,位格關係﹞,應是jale pra-ni-bhas ,雙接頭詞pra-ni-比較合乎梵文常用。) (○.若jale-niprabhas 雖沒被使用,但文法上可許的話,就成「水中放光明如來」了。) jālinī:(f.) [漢譯] 網,羅網 (jālin) (adj.) [漢譯] 網縵 jāla:(n.) 網;[漢譯] 網,羅網,網縵,罩羅,帳; (adj.) 水的 prabhas:m.sg.N. (pra-bha) (m.) [漢譯] 光,常光,所放光明 prabhā:(pra-bhā) (f.)(閃耀),(常常 ─。﹝合成語之終﹞(形容詞)-a)像…耀眼、輝煌; [漢譯] 光,明,光明,光照,放光,熒,焰明,炎明 nāma:(adv.)名為;(n.sg.N.) (nāman):(n.) [漢譯] 名,名字,名號,名想,名相,名聲,名聞,假名。 tathāgatas prabhākaras (tathā-āgata) (tathā-gata)﹝§.名詞性複合詞持業釋(副詞關係)﹞(§.字末as接有聲子音時,as→o) tathā:(adv.)如,那樣 ā-gata:(m.)來 (√gam-1) (ppp.) gata:(m.)去 (√gam-1) (ppp.) prabhākaras nāma tathāgatas ﹝§.名詞性複合詞有財釋﹞ prabha-ākaras:m.sg.N. (prabha-ākara) 光明行相,光明妙相;如光 ﹝§.名詞性複合詞持業釋(形容詞關係)﹞ prabhas:m.sg.N. (pra-bha) (m.) [漢譯] 光,常光,所放光明 prabhā:(pra-bhā) (f.)(閃耀),(常常 ─。﹝合成語之終﹞(形容詞)-a)像…耀眼、輝煌; [漢譯] 光,明,光明,光照,放光,熒,焰明,炎明 ākara:(ā-kara)(m.)構造,形狀,外形,外觀;表現,情緒外所現的相;[漢譯] 行,行識;相,行相,取相,妙相,有相,具形相,狀貌,相貌;形體;性,根性;事;種,種類;規炬;面目;( ─。﹝合成語之終﹞) (adj.) [漢譯] 如 nāma:(adv.)名為;(n.sg.N.) (nāman):(n.) [漢譯] 名,名字,名號,名想,名相,名聲,名聞,假名。 tathāgatas:m.sg.N. 如來 (tathā-āgata) (tathā-gata)﹝§.名詞性複合詞持業釋(副詞關係)﹞(§.一字末的s,此字在句字末時,s→ḥ) tathā:(adv.)如,那樣 ā-gata:(m.)來 (√gam-1) (ppp.) gata:(m.)去 (√gam-1) (ppp.) evam:(adv.)如此地;同樣地;是,如是,如此;這等;唯然,亦爾。(§.一字末的m,次字開頭為子音時,m→ṃ。) pramukhās:(adj.)→m.pl.N. (pra-mukha)(adj.) ([Ac.]面向);最前的,主要的,主的,卓越; (一般是[─。﹝合成語之終﹞]) …作為最前者,[─。﹝合成語之終﹞]接著或連續,……等的;[漢譯] 首,上首,元首,將領 (§.修飾mahā-arcis-skandhas, vaiśvā-nara-nirghoṣas, dundubhi-svara-nirghoṣas, āditya-saṁbhavas, jaleni-prabhas, prabha-ākaras等諸如來)﹝§.名詞性複合詞持業釋(形容詞關係)﹞(§.一字末的s,下個字開頭為 k, kh,p,ph,ś,ṣ,s時,s變為ḥ) mukha:(n.) [漢譯] 口,口面,口門,口角;面,面門,面目,面部,顏,下顏,容;咽;門 śāriputra:m.sg.V. 舍利弗 uttarāyām diśi:f.sg.L. 在北方,在北 (uttara-diśi) (f.) 北方,北。 uttarāyām-diśi﹝§.名詞性複合詞有財釋(作為形容詞以修飾其他名詞,性﹝m.n.f.﹞依其修飾的名詞而定)(為形容某一名詞的有財釋)﹞(§.複合詞雖全以語基作成,有時前語也有語尾變化) (§.一字末的m,次字開頭為子音時,m→ṃ。) uttarāyām:f.sg.L. (uttara)(adj.) 更好,更高,更優;(從格)較後;左;北;(從格)…的北方;後方;以後;後者;未來;更出色;更興盛;勝利; [漢譯] 上,勝,勝上;次,後,更;過,出,可出,超出,渡,可度;北,北方。(§.一字末的m,次字開頭為子音時,m→ṃ。) diśi:f.sg.L.﹝子音語基﹞(diś):方向,方位; [漢譯] 方,方所,方隅,處所,地方所 gaṅgā-nadī-vālukā-upamās:(adj.)→m.pl.N. (gaṅgā-nadī-vālukā-upama) (adj.) 如 殑伽沙,如恆河沙 (§.形容詞修飾meru-dhvajas, mahā-merus, meru-prabhāsas, mañju-dhvajas等諸如來,所以f.→m.) gaṅgānadīvālukā-upamās:(gaṅgānadīvālukā-upamā)(f.)→ (gaṅgānadīvālukā-upama) (m.) (§.修飾buddhās bhagavantas﹝m.pl.N.﹞)﹝§.名詞性複合詞有財釋﹞(作為形容詞以修飾其他名詞,性﹝m.n.f.﹞依其修飾的名詞而定)(為形容某一名詞的有財釋)﹞(§. 有財釋複合詞末的ā,常改作a,使其變成男性、中性) gaṅgā-nadī-vālukā:(f.) [漢譯] 恆沙 gaṅgānadī-vālukā:(f.) 恆河的沙 ﹝§.名詞性複合詞持業釋(形容詞關係)﹞ gaṅgā-nadī:(f.) [漢譯] 恆河﹝§.名詞性複合詞持業釋(形容詞關係)﹞ gaṅgā:(f.) [漢譯] 恆(河),殑伽,强伽,恆伽(河),恆迦(河),强伽(河); nadī:(f.) 流水,河 (女性擬人化);(文法)﹝按照nadī變化的女性語﹞ [漢譯] 河,浪,流,河流,江河,水,渠水,河水 vālukā:(f.) 砂 [漢譯] 沙 upama:(upa-ma)(adj.) [─。﹝合成語之終﹞] [漢譯] 如,猶,同,喻,猶如 upamā:(upa-mā) (f.) 比較;類似,相等;似像;譬喻; [漢譯] 譬,喻,譬喻,比喻,喻則,近譬喻;對比 buddhās:m.pl.N. (buddha) 佛陀;覺者;覺,覺悟,正覺,解,聰慧,已成佛,學者,明人,如來,佛如來,世尊。(√budh -ta) (ppp.) 。 √budh +ta → bhd+dha (§.語根、語基最後的[有聲有氣音],後接{無聲音t, th},則[有聲有氣音]→[同種類無聲無氣音];{t, th} →{dh}) √budh-1:覺,能知,了知;成,成佛。 bhagavantas:m.pl.N. (bhaga-vat) (子音語基)(強語基:vant) [漢譯] 世尊,有德,德成就;總攝眾德,出有,出有壞;如來,佛,世尊;薄伽梵,婆伽婆。(§.名詞、代名詞後加vat,表「所有」意味,二樣語基變化,強語基是vant ,使用於:陽性.sg./du./pl.的N.V.,及陽性.sg./du.的Ac.) (§.一字末的s,下個字開頭為 k, kh,p,ph,ś,ṣ,s時,s變為ḥ) bhaga:(m.) ﹝分與者:bhaj﹞太陽;配額,幸福,好運(吠陀為主);威嚴,壯麗(吠陀為主);(─。﹝合成語之終﹞) 才能,壯嚴,威嚴,卓越。√bhaj-1:分配,分,給與,贈與;[漢譯] 親近,能事,承事;恭敬,生恭敬;崇習,修習 svaka-svakāni:n.pl.N.V.Ac. (svaka-svaka) [漢譯] 各;各各;各別 svaka:(adj.) 自己的; [漢譯] 自; (m.)自己部族的人,親族,友人; (pl.)自己的人民,友人們; (n.)自己的物品,財產 [漢譯] 自事,輸迦 sva-ka:(sva) (adj.) [漢譯] 自;己;人;自己;各各;財寶。 sva-ka (§. -ka名詞、形容詞語基構成音﹝taddhita-pratyaya﹞) buddha-kṣetrāṇi:n.pl.N.V.Ac. (buddha-kṣetra) (n.) 佛土,佛世界,佛剎 ﹝§.名詞性複合詞持業釋(形容詞關係)﹞( §. r+母音+n+母音,n→ṇ) buddha:√budh-1:覺,正覺,如來,佛如來,佛 (ppp.) kṣetra:(n.) 土,地;國,國土;田,畝;世界;佛土,剎土 jihvā-indriyeṇa:n.sg.I. (jihvā-indriya)(n.) [漢譯] 舌,舌根 ﹝§.名詞性複合詞依主釋(具格關係)﹞( §. r+母音+y+母音+n+母音,n→ṇ) jihvā:(f.) 舌 indriya:(n.) [漢譯] 根,諸根;身;相;(n.) Indra神力;支配;偉大行為;活力,體力,精力;感官;感覺,感能 saṁchādayitvā:(caus.使役) (abs.連續體) (sam-√chad+aya+i-tvā)→ (saṁ-chād-ay-itvā) 使包裹,使遮蔽,使包圍,使籠罩,使被覆,使遮蓋; [漢譯] 覆,遮覆 (§. 使役動詞與第10種動詞作連續體時,以i代替語基aya最後的a:ayatvā→ayitvā) √chad-1:[漢譯] 掩,遮,蓋,覆,覆藏,遍覆 nirveṭhanaṁ:n.sg.Ac. (nir-veṭhana) (n.) (俗語. nir-veṣṭana) [漢譯] 誠實言,誠諦言。(§.一字末的m,次字開頭為子音時,m→ṃ。) kurvanti:3.pl.P. 作 √kṛ-8作 (kuru-弱語基) kuru-anti→kurvanti (3.pl.P.) (§. 字末u,ū接異種類母音,u,ū→v)
. . .
प्रतीयथ यूयमिदमचिन्त्यगुणपरिकीर्तनं सर्वबुद्धपरिग्रहं नाम धर्मपर्यायम् |
pratīyatha yūyamidamacintyaguṇaparikīrtanaṁ sarvabuddhaparigrahaṁ nāma dharmaparyāyam | → pratīyatha yūyam idam acintya-guṇa-parikīrtanam sarva-buddha-parigraham nāma dharma-paryāyam |
「你們要信受這名『稱揚讚歎不可思議功德』、『一切佛所攝受護持』的教法名門章句。」
pratīyatha:2.pl.P. (prati-√i-ya-tha) (直接pres.﹝現在﹞→imperative﹝命令﹞[用法少見]) 去;回;去會見,朝…去;接受進來;許可;確信(Ac.)成(Ac.);信(G.);信賴; [漢譯] 行;因,依,緣,為緣,至緣;知,計為,自謂為;信,信受 (○ prati-√i-ya-tha 因為此語尾-tha是為他(P.)語尾,所以不會是[被動](pass.)或[強調]。此字動詞語根√i是第4種動詞,語基構成音是ya。) √i-4:行;來;離,去;得除滅 (§. pratīyatha (v.)「汝等須信賴」。此語既不是梵語也不是巴利語,恰像是折衷二者的構造。從tha的語尾來看,它是直接法的現在、第二人稱、複數。語基pratīya的構造,與其說是接近梵語,倒不如說是與巴利語或其他Prākṛta語[俗語]更為相近。而且以直接法現在充當命令法,在梵語中很少使用,在巴利語等反而較多。﹝查自《新譯梵文佛典─金剛般若波羅蜜經》﹞) yūyam:2.pl.N. (第二人稱yuṣmat 的.pl.G.) 汝等 idam:n.sg.N.Ac. ([指示代名詞] idam的n.sg.N.Ac.) 這個 acintya-guṇa-parikīrtanam:n.sg.N.Ac.稱揚讚歎不可思議功德 acintyaguṇa-parikīrtanam:n.sg.N.Ac.稱揚讚歎不可思議功德﹝§.名詞性複合詞依主釋(對格關係)﹞ acintya-guṇa:不可思議的功德﹝§.名詞性複合詞持業釋(形容詞關係)﹞ acintya-guṇaparikīrtanam:n.sg.N.Ac.不可思議的稱揚讚歎功德﹝§.名詞性複合詞持業釋(形容詞關係)﹞ guṇa-parikīrtana:功德稱揚讚歎﹝§.名詞性複合詞依主釋(對格關係)﹞ acintya:(fpp.) (a-√cint-ya) 不被思考; [漢譯] 非心;難思,不思議,不可議,不可思議,不可思惟,不可思量,不應思議,難可思議,無所思惟。(n.) [漢譯][數名] 不可思,不可思議。 (§. 第十種動詞,其語根中有短母音在二個子音之前,是位置上的長母音,所以不變化) √cint-10 思考,熟慮 [漢譯] 思,思惟,思議,審諦思惟,思量 guṇa:(m.) 善性,德,功績,卓越;(─。﹝合成語之終﹞) …的多額或多量 [漢譯] 德,功德,福德,道德,威德;利,勝利,利益,功德,利益,功德勝利;實;美;仁篤;用;(音譯)求那。 parikīrtanam:n.sg.N.Ac. (pari-√kīrt-ana) 廣泛宣告;說明,提出,宣布;稱讚;明說,講,談,說明,呼喚,稱為;[漢譯] 唱;標;說,宣說;稱,稱念,稱讚,稱述名;歎,讚歎,稱揚讚歎 (§. +ana:名詞、形容詞語基構成音﹝kṛt-pratyaya﹞) (§.一字末的m,次字開頭為子音時,m→ṃ。) √kīrt-10 陳述,記載,說;命名;提出,宣布;背誦,講,談,說明;稱讚,讚揚; [漢譯] 讚 kīrtana:(n.) 陳述,記載,報告;枚舉;物語;記念碑,記念物; [漢譯] 名 sarva-buddha-parigraham:m.sg.Ac. 一切佛所攝受護持 sarvabuddha-parigraham:m.sg.Ac. 一切佛的攝受護持 ﹝§.名詞性複合詞依主釋(屬格關係)﹞ sarva-buddhaparigraham:m.sg.Ac. 一切的佛攝受護持 ﹝§.名詞性複合詞持業釋(形容詞關係)﹞ sarva-buddha:一切的佛 ﹝§.名詞性複合詞持業釋(形容詞關係)﹞ buddha-parigraha:佛的攝護受持 ﹝§.名詞性複合詞依主釋(屬格關係)﹞ sarva:(adj.) 一切;皆;諸;全,一切種;眾,普一切,遍一切;一切時處;薩哩嚩。 buddha:(ppp.) 覺,正覺,如來,佛如來,佛 (√budh-1) parigraham:m.sg.Ac. (pari-graha) 抱擁;包含; [漢譯] 攝,所攝,攝受,攝治,攝取,攝持,攝護,攝屬,所攝受,所攝持;受,可受,受持;護,守護,護持,護念,所守護;加被,饒益;取,有取,所取,取著;執,計執,偏計 (§.一字末的m,次字開頭為子音時,m→ṃ。) graha:(adj.) [─。﹝合成語之終﹞] 抓住,把持;獲得;認識 [漢譯] 執,執著,染著,取著;所魅 (√grah-a) (§. +a:名詞、形容詞語基構成音﹝kṛt-pratyaya﹞) √grah-9:抓住,掌握,拿取; [漢譯] 捉,攬,攝;受,攝受;持,受持,齎持,抱持;取,收取,撮取,搏取,照取,正照取;執,執著;得,獲得;扼;舉;稱;將;了,知,了知,了別;謂為,審觀;撝 nāma:(adv.)名為。 (nāman):(n.) [漢譯] 名,名字,名號,名想,名相,名聲,名聞,假名。 dharma-paryāyam:m.sg.Ac. (dharma-paryāya) [漢譯] 法門,法異名;經,經法;法數 ﹝§.名詞性複合詞依主釋(屬格關係)﹞ dharma:(m.) [漢譯] 法,正法,教法,是法;善法,實法,妙法,如法,法門;福,功德;性;達磨,達哩摩,達摩。 paryāya:(pary-āya) (m.) [漢譯] 門,異門;名門,句,章句;眾名,別名,別義,名之差別,名目;言說,經法;異,別異,差別,分別;數,重,更代,次第;緣,因緣;道理
|
最新創作 |
|
||||
|
||||
|
||||
|
||||
|
||||