網路城邦
RSS Feed Link 部落格聯播

文章數:16
連音、名詞、動詞 練習
知識學習語言 2024/04/22 12:02:49

एवंरूपैः शारिपुत्र बुद्धक्षेत्रगुणव्यूहैः समलंकृतं तद्बुद्धक्षेत्रम् |


evaṁrūpaiḥ śāriputra buddhakṣetraguṇavyūhaiḥ samalaṁkṛtaṁ tadbuddhakṣetram |

evaṁ rūpais śāriputra buddhakṣetra-guṇa-vyūhais samalaṁkṛtaṁ tat buddhakṣetram |

舍利弗啊!那佛世界被如此功德莊嚴。

 

 

evaṁ rūpais(evam-rūpa)(adj.) 如彼,如是,如是等,如是等類,如是類,如是相,如是色,如是色類,如是像類;如是形的,斯種類的 n.pl.I.

evam(adv.) 是,如是,如此;這等;唯然,亦爾。(§.一字末的m,次字開頭為子音時,m→ṃ)

rūpa(n.) 色。

śāriputra舍利弗m.sg.V.

buddhakṣetra-guṇa-vyūhais:佛世界功德莊嚴 n.pl.I. [§.名詞性複合詞依主釋(位格關係)]

buddhakṣetra(buddha-kṣetra) (n.) 佛土,佛世界,佛剎

buddhabudh-1:覺,正覺,如來,佛如來,佛 (ppp.)

kṣetra(n.) 土,地;國,國土;田,畝;世界;佛土,剎土

guṇa(m.) 德,功德;利,勝利;功德勝利。

vyūha(m.) 嚴,莊嚴;嚴飾,綺飾,嚴淨。

samalaṁkṛtaṁ(sam-alaṁ-kṛ) (sam-alaṁ-kṛta) ppp.n.sg.N. 莊嚴 (§.一字末的m,次字開頭為子音時,m→ṃ)

sam-(pref.)

alaṁ-kṛta(ppp.) 莊嚴,嚴飾,瑩飾。

alaṁ-(adv.) (pref.) 力;能,足;嚴;止;十分地;完全地;適當地,豐富地,非常地。

tat(第三人稱) n.sg.N. (§.修飾buddhakṣetram,與所修飾的在性、數、格上一致,此時和英語定冠詞的用法相似,有「那個」之意。)

buddhakṣetram n.sg.N. 佛土,佛世界,佛剎

śāriputra (evaṁ rūpais buddhakṣetra-guṇa-vyūhais )[samalaṁkṛtaṁ]{ tat buddhakṣetram}

(§.過去被動分詞[ppp.]和名詞具格[I.]一起使用,以代替普通的動詞。)

 .

  .

  .

पुनरपरं शारिपुत्र सुखावत्यां लोकधातौ सप्तरत्नमय्यः पुष्करिण्यः-तद्यथा सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य लोहितमुक्तस्य अश्मगर्भस्य मुसारगल्वस्य सप्तमस्य रत्नस्य। अष्टाङ्गोपेतवारिपरिपूर्णाः समतीर्थकाः काकपेया सुवर्णवालुकासंस्तृताः

 

punaraparaṁ śāriputra sukhāvatyāṁ lokadhātau saptaratnamayyaḥ puṣkariṇyaḥ- tadyathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya lohitamuktasya aśmagarbhasya musāragalvasya saptamasya ratnasya | aṣṭāṅgopetavāriparipūrṇāḥ samatīrthakāḥ kākapeyā suvarṇavālukāsaṁstṛtāḥ |

punar aparaṁ śāriputra sukhāvatyāṁ lokadhātau sapta-ratna-mayyas puṣkariṇyas- tadyathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya lohitamuktasya aśmagarbhasya musāragalvasya saptamasya ratnasya | aṣṭāṅga-upeta-vāri paripūrṇās sama-tīrthakās kākapeyā suvarṇa vālukā saṁstṛtās |

又,舍利弗啊!在極樂世界裏有很多七寶所作的大池,所謂金、銀、琉璃、水晶、赤珠、虎魄、瑪瑙七寶。八功德水湛然盈滿,平齊諸清涼池邊緣,能諸鴉鳥喝飲池水。金沙鋪列遍布池底。

 

 

punar aparaṁadv. 又,復次

punaradv. 又,然而

aparamadv. 接著,其次,將來,之後;加之,其他,再者。 aparaadj. 後,後後;西;餘;此;自;復 (§.一字末的m,次字開頭為子音時,m→ṃ)

śāriputra舍利弗m.sg.V.

sukhāvatyām(sukhāvatī) 極樂 f.sg.L. (ī語基多音節字女性變化) (§.一字末的m,次字開頭為子音時,m→ṃ)

lokadhātau(lokadhātus) 世界 m.sg.L.

sapta-ratna-mayyas(sapta-ratna-mayī) 七寶所作成 f.pl.N. (§.名詞性複合詞帶數釋[前語數詞])

sapta:七 (數詞)

ratna(n.)

ratna-maya(adj.) 寶,寶性,寶所成,以寶成,寶所作,以寶所作,寶具,其性寶,寶基,自然寶。

-maya -mayī [§.形容詞修飾(puṣkariṇī) (f.) 池,所以性數格同於(puṣkariṇī)-maya -mayī]

(§.名詞性複合詞帶數釋,此種複合詞最後或有以ī結尾。)

-maya(adj.) [ f. ,- ī ](接尾) 被形成,被造,由…構成,所成,合成,所合成,造,造作;性,類。(§. 名詞和形容詞的語基構成音[tad-dhita-pratyaya]-maya是作成含有製作、多數意思的名詞、形容詞。)

puṣkariṇyas(puṣkariṇī) (f.) 池,小池,大池,浴池,池沼,清涼池 f.pl.N.

sapta-ratna-mayyas puṣkariṇyas:以七寶所作之池 f.pl.N.

tadyathātat yathā (§.一字末的無聲音,受到其後的有聲音影響,變成有聲音td)

tat yathā:謂,如,如此,譬如,所謂

suvarṇasya(suvarṇa) 金,黃金 m./n. sg.G.

rūpyasya(rūpya) n.sg.G.

vaiḍūryasya(vaiḍūrya) 琉璃 n.sg.G.

sphaṭikasya(sphaṭika) 水晶,頗黎 n.sg.G.

lohitamuktasya(lohita-mukta) 赤珠,赤真珠 m.sg.G.

aśmagarbhasya(aśma-garbha) 虎魄 n.sg.G.

musāragalvasya(musāra-galva) 瑪瑙 m.sg.G.

saptamasya(saptama) (adj.) 第七的 m.sg.G.

ratnasya(ratna) (n.) n.sg.G.

aṣṭāṅga-upeta-vāri paripūrṇās(aṣṭāṅga-upeta-vāri paripūrṇa) m./n. pl.N. 八功德水湛然盈滿,八功德水具足盈滿,八功德水充滿。

aṣṭāṅga-upeta-vāri(n.) 八功德水 n.pl.N.

aṣṭāṅga:八,八支

upeta(upa-ita) ppp.I. 具,具足,具修;有;成,成就;殖;圓備,圓滿

vāri(n.) 水;河,大海水,大水 (vār) (n.) n.pl.N.Ac. (子音語基)

pari-pūrṇa:滿了   (§.一字中n接在之後,n→ṇ)

pūrṇa(ppp.) pṛ-4滿,充滿,盛滿,溢滿,充徧,盈 ppp.m.pl.N.

sama-tīrthakās:平齊清涼池 m.pl.N.

sama(adj.) 同;齊;類;正;平;安;並;等;平等;同等;同一;共同

tīrthaka(m.) (n.) 池,清涼池,清涼之池。

kāka-peya काक पेय (m.f.n.)

‘crow drinkable,’ full to the brim or to the brink with water so that a crow may drink.

(Sanskrit English Dictionary, M.Monier-Williams)

kāka-peyā:能諸烏鴉飲 [義務分詞] fpp.f.pl.N. (修飾puṣkariṇyas「大池」)

kāka(m.) 烏鴉

peya(pā-2 -iya) peya (fpp.)

pā-2飲,受潤

suvarṇa vālukā saṁstṛtās:金沙遍布 m.pl.N.

suvarṇavālukā-saṁstṛtās 名詞性複合詞依主釋(具格關係)

suvarṇa-vālukā 名詞性複合詞持業釋(形容詞關係)

suvarṇa(adj.) 金的

vālukā(f.)

saṁstṛtās(saṁ- stṛ-6 -ta) ppp.m.pl.N. 覆,布,遍布,鋪排,鋪列

saṁ-stṛ敷;周遍敷設 (§.一字末的m,次字開頭為子音時,m→ṃ)

stṛ-6撒布

 

最新創作
連音、名詞、動詞 練習
2024/04/22 12:02:49 |瀏覽 7 回應 0 推薦 0 引用 0
名詞、連音、動詞 練習
2024/03/09 10:33:54 |瀏覽 14 回應 0 推薦 0 引用 0
動詞(一)、連音(二)
2024/03/08 12:16:00 |瀏覽 16 回應 0 推薦 0 引用 0
名詞變化(三)、連音(一)
2024/02/29 21:58:14 |瀏覽 23 回應 0 推薦 0 引用 0
名詞變化(二) 練習
2024/02/12 22:51:03 |瀏覽 34 回應 0 推薦 0 引用 0