網路城邦
上一篇 回創作列表 下一篇   字體:
心經筆記5-- 憑藉佛陀威神力
2020/12/21 22:18:24瀏覽133|回應0|推薦1

(7)於是具壽舍利子憑藉佛陀的威神力,對聖觀自在菩薩說了這個:

अिायुष्मान् शाररपुत्रो बुद्धानुभार्ेन आयार्व लोककतेश्वरं बोचर्धसत्त्र्मेतदर्ोित् ॥

athāyuṣmān śāriputro buddhānubhāvena āryāvalokiteśvaraṃ bodhisattvametadavocat etat |

*atha( 於是;那時)

*āyuṣmān śāriputraḥ... etat avocat:(具壽舍利子說了這個)

*etat (這)

*avocat(說了)

*buddhānubhāvena(憑藉佛陀的威神力)

*anubhāva: m. (威神力)

*ārya-avalokiteśvaram bodhisattvam(對聖觀自在菩薩)

(8)任何善男子[或善女人],

不管是誰,若想要進行有關甚深般若波羅蜜多的修行,那麼[他]應如何學習?

3यःकचश्चत्कुलपुत्रो[र्ाकुलदचुहतार्ाअथयां]गम्भीरायांप्रज्ञापारचमतायां

 ियां िं चशचक्षतव्यः ॥

yaḥ kaścit kulaputro [vā kuladuhitā vā asyāṃ] gambhīrāyāṃ prajñāpāramitāyāṃ

caryāṃ cartukāmaḥ, kathaṃ śikṣitavyaḥ?

*yaḥ kaḥ-cit kulaputraḥ....[asti], [saḥ]...: 任何善男子[是]...,他....。/

若[有]任何善男子....,則他....。

*[saḥ] katham śikṣitavyaḥ:[他]應該如何學習?

*śikṣitavyaḥ(應該學習)

*yaḥ kaḥ-cit kulaputraḥ.... caryāṃ cartukāmaḥ [asti] yaḥ kaḥ-cit kulaputraḥ:任何善男子。/無論哪個善男子。

( 心情隨筆心情日記 )
回應 推薦文章 列印 加入我的文摘
上一篇 回創作列表 下一篇

引用
引用網址:https://classic-blog.udn.com/article/trackback.jsp?uid=Liling214&aid=154788955