網路城邦
上一篇 回創作列表 下一篇  字體:
心經筆記- 2
2020/12/15 22:28:16瀏覽69|回應0|推薦0

(一)禮敬知一切智者

नमः _सर्वज्ञाय (namaḥsarvajñāya)

*namaḥ(表示禮敬)

*sarvajñāya(知道一切的佛;一切智者。)

(二)如是我聞,一時,薄伽梵住王舍城鷲峰山,與大比丘眾及諸菩薩摩訶薩俱

एर्ं  मया _श्रुतम् ।एकचथमन् समये भगर्ान् राजगृहे चर्हरचत थम गृध्रकू टे पर्वते महता चभक्षुसंघेन सार्धं महता ि बोचर्धसत्त्र्संघेन ।(evaṃmayā śrutam ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ mahatā ca bodhisattvasaṃghena)

(1)如是我聞/我曾這樣聽到/我曾如此聽過(evaṃmayā śrutam)

*evam( 如此地、這樣地)

*mayā(被我)

*śrutam(聽聞śṛṇo-ti)

(2) 一時,薄伽梵住王舍城鷲峰山(samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate)

* ekasmin (有一次)

* samaye ( 時候)

*bhagavān .... viharati sma: 世尊那時住....。

* rājagṛhe(在王舍城)

*gṛdhrakūṭe parvate(在鷲峰山)。

 (3)與大比丘眾及諸菩薩摩訶薩俱

* mahatā bhikṣusaṃghena mahatā ca bodhisattvasaṃghena

(意指和比丘大眾及菩薩大眾一起。)

(三) 爾時,薄伽梵入名為甚深觀照之法異門三摩地/就在那時,世尊進入了名為「深奧覺悟」的三昧。

तेन खलु समयेन भगर्ान् गम्भीरार्संबोर्धं नाम समाधर्धं समापन्नः ।(tena khalu samayena bhagavān gambhīrāvasaṃbodhaṃ nāma samādhiṃ samāpannaḥ)

*tena samayena (那時/爾時)

*bhagavān ... samādhim samāpannaḥ: 世尊入了定。

*samādhim ( 專注,漢譯作「定、三昧、三摩地」)。

* samāpannaḥ (陷入或達到某種狀態)

( 心情隨筆心情日記 )
回應 推薦文章 列印 加入我的文摘
上一篇 回創作列表 下一篇

引用
引用網址:https://classic-blog.udn.com/article/trackback.jsp?uid=Liling214&aid=154623106