網路城邦
上一篇 回創作列表 下一篇  字體:
轉身
2020/11/02 22:48:45瀏覽157|回應1|推薦3

**沒有看到過聖人,沒聽說過解脫法,因此把色(rūpa)等諸法看成一個實在的我, 然後繞著它不團團轉,猶如繞著繩柱的狗,無法真正解脫;如果我們知道這是關鍵,那麼我們就會選擇轉身,不再耗盡氣力而無所得!

(相應部華品 狗繞繩喻)

諸比丘!譬如狗堅固縛於繩,以繫於杙柱,而彼輪轉繞於杙柱。諸比丘!如是 無聞之凡夫,不見聖人……乃至……不順善知識之法。以見色是我……乃至……受 ……想……行……識是我。我乃識有,我中有識,識中有我。彼以繞色輪轉,以繞 受……想……行……識輪轉而不解脫於色,不解脫於受,不解脫於想,不解脫於行, 不解脫於識,不解脫於生、老、病、死、愁、悲、苦、憂、惱,不解脫於苦。 諸比丘!然而,有聞之聖弟子,見聖人……乃至……順善知識之法。不見色是 我……乃至……受……想……行……識是我;我乃識有,我中有識,識中有我。彼 不繞色輪轉,不繞受……想……行……識輪轉。彼不繞色、不輪轉,[不繞受……想 ……行……識不輪轉]而解脫於色,解脫於受,解脫於想,解脫於行,解脫於識, 解脫於生、老、病、死、愁、悲、苦、憂、惱,解脫於苦。」

Seyyathāpi, bhikkhave, sā gaddulabaddho [gaddūlabandho (syā. kaṃ.)] daḷhe khīle vā thambhe vā upanibaddho tameva khīlaṃ vā thambhaṃ vā anuparidhāvati anuparivattati; evameva kho, bhikkhave, assutavā puthujjano ariyānaṃ adassāvī…pe… sappurisadhamme avinīto rūpaṃ attato samanupassati…pe… vedanaṃ attato samanupassati… saññaṃ attato samanupassati… saṅkhāre attato samanupassati… viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ; attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. So rūpaññeva anuparidhāvati anuparivattati, vedanaññeva…pe… saññaññeva… saṅkhāreyeva… viññāṇaññeva anuparidhāvati anuparivattati. So rūpaṃ anuparidhāvaṃ anuparivattaṃ, vedanaṃ…pe… saññaṃ… saṅkhāre… viññāṇaṃ anuparidhāvaṃ anuparivattaṃ, na parimuccati rūpamhā, na parimuccati vedanāya, na parimuccati saññāya, na parimuccati saṅkhārehi, na parimuccati viññāṇamhā, na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. ‘Na parimuccati dukkhasmā’ti vadāmi”.

( 創作散文 )
回應 推薦文章 列印 加入我的文摘
上一篇 回創作列表 下一篇

引用
引用網址:https://classic-blog.udn.com/article/trackback.jsp?uid=Liling214&aid=152215013

 回應文章

Sir Norton 黑幫哪裡黑?
等級:8
留言加入好友
2020/11/04 00:15
玄了,易掉入虛空。在悲涼和虛渺之間抉擇,人多選前者。
Jophiel(Liling214) 於 2020-12-31 23:25 回覆:
何來虛空可掉?