網路城邦
字體:
訪客簿  我要留言 共有 42 則留言
☆ 本部落格訪客簿 歡迎你留言唷!
   

Prasāda
格主公告
歡迎來共同學習。
 
頁/共 5第一頁 上一頁 下一頁 最後一頁

Prasāda
等級:8
留言加入好友
2024/11/27 20:21

舍利弗啊!你是如何想的呢?什麼緣故那如來被說名無量壽呢?

तत्किं मन्यसे शारिपुत्र केन कारणेन स तथागतोऽमितायुर्नामोच्यते ?


Prasāda
等級:8
留言加入好友
2024/11/27 20:18

舍利弗啊!那佛世界被如此功德莊嚴。

एवरूपैः शारिपुत्र बुद्धक्षेत्रगुणव्यूहैः समलंकृतं तद्बुद्धक्षेत्रम्।


Prasāda
等級:8
留言加入好友
2024/11/27 20:17

在那裏那些佛國人,聽聞了那音聲之後,於身生起正念如來,於身生起正念教法,於身生起正念僧伽。

तत्र तेषां मनुष्याणां तं शब्दं श्रुत्वा बुद्धानुस्मृतिः काये संतिष्ठति, धर्मानुस्मृतिः काये संतिष्ठति, संघानुस्मृतिः काये संतिष्ठति।


Prasāda
等級:8
留言加入好友
2024/11/27 20:15

又,舍利弗啊!在那佛世界諸行列寶多羅樹,及諸鈴鐸寶鈴羅網,微風所吹,發出深遠美妙熙怡和雅音聲,譬如十萬億種的天上音樂一起共演奏。舍利弗啊!那諸行列寶多羅樹,及諸鈴鐸寶鈴羅網,微風所吹,發出深遠美妙熙怡和雅音聲,就是如此。

पुनरपरं शारिपुत्र तत्र बुद्धक्षेत्रे तासां च तालपङ्क्तीनां तेषां च किङ्किणीजालानां वातेरितानां वल्गुर्मनोज्ञः शब्दो निश्चरति-

तद्यथापि नाम शारिपुत्र कोटिशतसहस्राङ्गिकस्य दिव्यस्य तूर्यस्य चार्यैः संप्रवादितस्य वल्गुर्मनोज्ञः शब्दो निश्चरति, एवमेव शारिपुत्र तासां च तालपङ्क्तीनां तेषां च किङ्किणीजालानां वातेरितानां वल्गुर्मनोज्ञः शब्दो निश्चरति।


Prasāda
等級:8
留言加入好友
2024/09/28 20:26

舍利弗啊!那佛世界被如此功德莊嚴。

एवंरूपैः शारिपुत्र बुद्धक्षेत्रगुणव्यूहैः समलंकृतं तद्बुद्धक्षेत्रम्


Prasāda
等級:8
留言加入好友
2024/09/28 20:24

然而那些眾禽鳥群,是被無量壽如來神變化所作,使教法音聲流布演出。

ते पुनः पक्षिसंघास्तेनामितायुषा तथागतेन निर्मिता धर्मशब्दं निश्चारयन्ति।


Prasāda
等級:8
留言加入好友
2024/09/28 20:23

舍利弗啊!那佛世界尚且沒有諸泥犂地獄道的名、諸傍生畜生道的名、閻羅界餓鬼道的名,

नामापि शारिपुत्र तत्र बुद्धक्षेत्रे निरयाणां नास्ति, तिर्यग्योनीनां यमलोकस्य नास्ति।


Prasāda
等級:8
留言加入好友
2024/09/28 20:21

舍利弗啊!你是如何想的呢?有存在傍生畜生有情眾生嗎?不能如此見觀認為。那是為什麼原因呢?

तत्किं मन्यसे शारिपुत्र तिर्यग्योनिगतास्ते सत्त्वाः ? न पुनरेवं द्रष्ट्व्यम्। तत्कस्माद्धेतोः ?


Prasāda
等級:8
留言加入好友
2024/09/28 20:20

在那裏那些佛國人,聽聞了那音聲之後,發生起作意正念思惟佛如來,發生起作意正念思惟善教法,發生起作意正念思惟眾會僧。

तत्र तेषां मनुष्याणां तं शब्दं श्रुत्वा बुद्धमनसिकार उत्पद्यते, धर्ममनसिकार उत्पद्यते, संघमनसिकार उत्पद्यते


Prasāda
等級:8
留言加入好友
2024/09/28 20:18

又,舍利弗啊!那佛世界有諸多天鵝、鶴、孔雀,

夜間三次白晝三次共聚集後作歌合唱,且又各別音聲演說,演說流布根、力與覺分的音聲。

पुनरपरं शारिपुत्र तत्र बुद्धक्षेत्रे सन्ति हंसाः क्रौञ्चा मयूराश्च।

ते त्रिष्कृत्वो रात्रो त्रिष्कृत्वो दिवसस्य संनिपत्य संगीतिं कुर्वन्ति स्म, स्वकस्वकानि च रुतानि प्रव्याहरन्ति। तेषां प्रव्याहरतामिन्द्रियबलबोध्यङ्गशब्दो निश्चरति।

頁/共 5第一頁 上一頁 下一頁 最後一頁